________________
मत्स्यग्रहणाय, अन्यथा गले गृहीत्वाऽपि त्वां नेष्यामः, ततस्तदीयकर्कशवचनताडितो गतो नदीतटं, समाप्तं तैर्जाल,
प्रक्षिप्तं जलमध्ये, मत्स्यपरिपूर्णमालोक्य सशूकमनसा जातानुतापेन पुनर्मुक्तं, निःसृताः सर्वेऽपि ततो मत्स्याः , केव-|| ||लमेकस्य पक्षो भन्मः, ततः पुनरपि तैर्बलात्कारेण प्रेर्यमाणो द्वितीयवारां प्रक्षिप्तवान्, तथैव दृष्ट्वा पुनर्मुक्तवाँश्च, एवं N/
तृतीयवारामपि, ततो निरपेक्षीभ्य तेनोक्तं-भो ! भो ! स्वजनाः! मयैतन्निघृणं कर्म प्राणात्ययेऽपि न कर्त्तव्यं, यत्किमपि । भवद्भयो रोचते तत्कुरुत, ततस्तेऽपि तन्निर्बन्धमवबुध्य तूष्णी स्थिताः, असावपि तां प्राणातिपातविरतिप्रतिज्ञां कियन्तमपि कालमनुपाल्यानुकम्पागुणेन निवर्तितमनुष्यायुष्को मृत्वा राजगृहे नगरे श्रेष्ठिपुत्रः संजातः भवितव्यतानियोगेन । च तत्कुलं मारिदोषेणोच्छादितं,लोकेन च मारिसञ्चारभीतेन तद्गृहं सर्वतो वृत्या वेष्टितं, असौ च बालकः पूर्वजन्मपरिपालितजीवदयावतानुभावान्न मृतः, तथा चोक्तम्-"रणे बने शत्रजलाग्निमध्ये. महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥१॥" अन्यदा च गृहपरिसरे परिसरन् सारमेयच्छिद्रमवलोक्य निर्गतः, तस्मिन्नेव पत्तने गृहे २ भिक्षाटनं कुर्वाणो वृद्धिं गतः, हट्टैकदेशेषु च रात्रौ स्वापं विधत्ते, अन्यदा च समुद्रदत्तवणिजा स्वकीयहट्टस्थितेन शीतकाले तथाविधप्रावरणविकलस्तेनैव पथा शीताभिभूतदेहो वजन्
Jain Education
For Private & Personel Use Only
|www.jainelibrary.org