SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ तानि विकालवेलायां कृतस्नानाङ्गरागः परिहितप्रधानवस्त्रस्ताम्बूलादिसामग्रीसमेतश्चलितः स्वगृहाभिमुखं, दृष्टः । N कुन्दकलिकाजनन्या, नीतो निजगृहं, स्वीकृता रूपकाः, भणिता निजपुत्री-वत्से ! स एष तव प्राणप्रियो वेल्लहलो बहोः कालादवलोकितो मयेत्यानीतस्त्वत्समीपं, तदष तथोपचरणीयो यथा न संस्मरति निजगृहस्य, तयाऽप्यतिसंभ्रममुपदर्शयन्त्या विधाय चरणक्षालनादिक्रियां निवेशितो निजखट्रायां, इतश्च पूर्वमेव स्वीकृताऽऽसीत्तया राजपुत्रस्यैकस्य भाटी, भवितव्यतावशेन स चायातस्तदैव, ददर्श पर्यकोपविष्टममुं, ततः स्वपुरुषैाहयित्वा तं स्वहस्तेना-/ कृष्य क्षरिकां लुलावास्थ केशपाशं चिच्छेद कणा जग्राह नाशां सोष्ठपुटां, ततो गलेग्राहं निष्काश्य तत्स्थानाचिसाक्षेपाशुचिस्थान इति । एवं विडम्बनामिह भवेऽपि विज्ञाय विषयलाम्पट्यात् । कः कुर्यात् स्वहितैषी कामेष्वत्यन्तमासक्तिम् ? ॥१॥ कषायप्रमादे च महानर्थहेतौ कियन्त्यदाहरणानि लिख्यन्ते ?, येषां कषायाणामेवं सिद्धान्ते | दुरन्तता प्रतिपादिता 'कोहो य माणो य आणिग्गहीया, माया य लोभा य परडमाणा । चत्तारि एए कसिणा। कसाया, सिंचंति मूलाई पुणोभवस्स ॥ १ ॥” तथाऽन्यैरप्युक्तम्-" कोऽन्यः कृतघ्नोऽस्त्यखिलेऽपि लोके, यथाशा कषायाः कलुषस्वभावाः । य एव तान् लालयति प्रयत्नात् , क्षिपन्त्यगात्रे व्यसने तमेव ॥ १ ॥ रामेण भूः क्षत्रि Jain Education 169 For Private & Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy