SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ॥२३०॥ श्रीनव०बृह- चरितं तु घृतादेःस्थगनादि मद्यादिव्यसनविषयलाम्पट्यादि च प्राग् व्याख्यातं, तत्र दुःस्थगनादौ मक्षिकादिजीव- विषयेषु केवृत्तौ अग लहलवृत्तं थदण्डे Hy व्यापत्तिनिरर्थका प्रतीतैव, मद्यादिव्यसने च मद्योदाहरणं प्राक् — कश्चिदृषिस्तपस्तेपे ' इत्याद्युक्तमेव, द्यूतव्यसने तु पाण्डवा राज्यं हारितवन्तः । विषयलाम्पटये तु कचित्सन्निवेशे कश्चिद्वणिकपुत्रो वेल्लहलनामा ऐश्वर्यादिमदावलिप्तमानसः कदाचित् कुन्दकलिकया वेश्यया सह सङ्गतिमकरोत्, न चैवं विज्ञातवान् यथा-तदेव संस्पर्शसुखं, सैब चान्ते विडम्बना। तासु चान्यासु च स्त्रीष्वथ च वेश्यासु को गुणः॥शातया च विविधहावभावादिवशीकृतो विसस्मार खकुटुम्ब, चखाद निःशेषमेव गृहसारं, तत्याजाम्नायिकं हितचिन्तकं परिवारं, विज्ञाय च कुन्दकलिकाया माता गृहीतसर्वस्वमेनं निष्काशयामास स्वगृहाद्, गतः पितृगृहं यावत्पश्यति सकलमेव प्रलीनाशेषमानुषं पतितमगारं, ततो । गुरुविषादापूरितहृदयो व्यचिन्तयत्, यथा-पश्य दुर्वारविषयव्यसनसागरावमग्नेन मयोपेक्षितानि मानुषाणि, नाशित द्रव्यजातं, संत्यक्तो वेश्मव्यवहारः, किंबहुना ?, भाजनीकृतोऽयमात्मा समस्तदुःखनिबन्धनभूताया द्रमकतायाः । तदिदानी किं करोमि ?, अथवा यथाकथञ्चिदुपार्जयामि पुनः कियदपि द्रविणं, तद्रहितानां ग्रासाच्छादनमात्रमपि ॥ २३० न संपद्यते यस्मात्, ततोऽनेकदुष्कर्मभिः पुनरपि मीलिताः कियन्तोऽपि रूपकाः, अन्येद्युश्च संस्मृत्य पूर्वललि Jain Education For Private Personal use only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy