________________
॥२३०॥
श्रीनव०बृह- चरितं तु घृतादेःस्थगनादि मद्यादिव्यसनविषयलाम्पट्यादि च प्राग् व्याख्यातं, तत्र दुःस्थगनादौ मक्षिकादिजीव- विषयेषु केवृत्तौ अग
लहलवृत्तं थदण्डे Hy व्यापत्तिनिरर्थका प्रतीतैव, मद्यादिव्यसने च मद्योदाहरणं प्राक् — कश्चिदृषिस्तपस्तेपे ' इत्याद्युक्तमेव, द्यूतव्यसने तु
पाण्डवा राज्यं हारितवन्तः । विषयलाम्पटये तु कचित्सन्निवेशे कश्चिद्वणिकपुत्रो वेल्लहलनामा ऐश्वर्यादिमदावलिप्तमानसः कदाचित् कुन्दकलिकया वेश्यया सह सङ्गतिमकरोत्, न चैवं विज्ञातवान् यथा-तदेव संस्पर्शसुखं, सैब चान्ते विडम्बना। तासु चान्यासु च स्त्रीष्वथ च वेश्यासु को गुणः॥शातया च विविधहावभावादिवशीकृतो विसस्मार खकुटुम्ब, चखाद निःशेषमेव गृहसारं, तत्याजाम्नायिकं हितचिन्तकं परिवारं, विज्ञाय च कुन्दकलिकाया माता गृहीतसर्वस्वमेनं निष्काशयामास स्वगृहाद्, गतः पितृगृहं यावत्पश्यति सकलमेव प्रलीनाशेषमानुषं पतितमगारं, ततो । गुरुविषादापूरितहृदयो व्यचिन्तयत्, यथा-पश्य दुर्वारविषयव्यसनसागरावमग्नेन मयोपेक्षितानि मानुषाणि, नाशित द्रव्यजातं, संत्यक्तो वेश्मव्यवहारः, किंबहुना ?, भाजनीकृतोऽयमात्मा समस्तदुःखनिबन्धनभूताया द्रमकतायाः । तदिदानी किं करोमि ?, अथवा यथाकथञ्चिदुपार्जयामि पुनः कियदपि द्रविणं, तद्रहितानां ग्रासाच्छादनमात्रमपि ॥ २३० न संपद्यते यस्मात्, ततोऽनेकदुष्कर्मभिः पुनरपि मीलिताः कियन्तोऽपि रूपकाः, अन्येद्युश्च संस्मृत्य पूर्वललि
Jain Education
For Private Personal use only
www.jainelibrary.org