SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ च सक्करौ [बलीवदौ] ॥ ४ ॥ ततो हलादिसामग्री, विधाय सकलामपि । विधास्ये कर्षणं तस्माद्यान्यं संपत्स्यते बहु ॥ ५॥ तद्विक्रयेण संजातविचित्रद्रव्यविस्तरः । युक्तः सहायसम्पत्त्या, करिष्ये दारसङ्ग्रहम् ॥ ६ ॥ विचिचित्रविन्यास, कारयित्वा गृहं महत् । भोक्ष्ये भोगानहं पश्चात् , सर्वतोऽपि निराकुलः ॥ ७ ॥ तृप्तिनचैकया मे स्याहार्ययाऽतो द्वितीयकाम् । परिणेष्यामि कालेन. पुत्रौ ताभ्यां भविष्यतः॥८॥ एकाऽतिवल्लभाऽन्या च न तथा पुत्रकावपि । एवंप्रायौ तयोः स्यातां, ततः खटागतस्य मे ॥ ९॥ गवां दोहनवेलायां स्वबालं मेऽपयिष्यति । यदाभीष्टा तदा बाढमपादास्ये तमंजसा ॥१०॥ अपरस्यास्तनजं तु. किञ्चिदर्शितविप्रियम् । पाणिना प्रेरयिष्यामि। चिन्तयन्नेव सेदृशम् ॥ ११ ॥ आशापिशाचिकावेशाविवशे दक्षिणेतरम् । पादमुत्क्षिप्य चिक्षेप, पाणि दुग्धघटं प्रति In १२ ॥ तत्प्रहारेण भग्नोऽसौ, क्षीरं भमौ जगाम तत् । ज्ञात्त्वैवमार्चचिन्ता भो!, नैव कार्या विवेकिभिः ॥ १३॥ रौद्रापध्यानाचरिते तु प्रसन्नचन्द्रो राजमुनिर्दुर्मुखवचनश्रवणसमुपजातकोपो मनसैव सङ्ग्रामं कुर्वाणो निदर्शनं, स. च प्रागेव शिवकथानकप्रस्तावे निदर्शितः, रौद्रध्यानलक्षणं चेदम्-संछेदनैर्दहनभञ्जनमारणैश्च, बन्धप्रहारदमनैर्विनिकृन्तनैश्च । यो याति रागमपयाति च नानुकम्पा, ध्यानं तु रौद्रामिति तत्प्रवदन्ति तज्ज्ञाः ॥ १॥ गुरुप्रमादा Jain Education inte For Private Personal Use Only Jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy