SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ श्रीनववृह विकृत्य संवर्त्तकमहावातमष्टादशयोजनमध्यवर्तितृणकाष्ठकचवरद्विपदचतुष्पदादि नगरमध्ये प्रक्षिप्य प्रदाय प्रतो- कन्दकवृत्तं वृत्तौ अनथदण्डे | लीळलयामास ज्वलनं, पुरन्दरयशा अपि मम भगवान् मुनिसुव्रतस्वामी शरणमिति जल्पन्ती समुच्चिक्षिपे देव- रूपच तया, नीता तीर्थकरसमपिं, गृहत्विा प्रवज्यां क्रमेण प्राप्ता सुरलोकम् , इतरोऽपि ददाह तदशेषं नगर, जातं च । तत्र महादण्डकारण्यमिति । तदेवमस्य सर्वद्विपदचतुष्पदादिविषयमग्निदानं तद्धिंस्रप्रदानमनर्थदण्डः, अयं च । न कर्त्तव्य एव, बहुपापकारणत्वात्, तथा चान्यैरप्युक्तम्-" नादेयानि न देयानि, पञ्च द्रव्याणि पण्डितैः।। अग्निर्विषं तथा शस्त्रं, मद्यं मांसं च पञ्चमम् ॥ १॥” इति, अपध्यानाचरितम्-आतरौद्ररूपं प्राग् निवेदितं, तवार्तस्वरूपं-राज्योपभोगशयनातनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहाद्, ।। ध्यानं तदातमिति संप्रबदन्ति तज्ज्ञाः ॥ १ ॥ तत्र कथानकम्-महिषीरक्षणं कुर्वन्, लोकस्य लभते ना 1पयः । एका माहिषिक: क्वापि, ग्रामे प्रचुरमाहिषे ॥ १ ॥ लब्ध्वा खवारकेऽन्येद्यर्दुग्धपूर्णमसौ घटम् । विधाय पादयोरन्तश्चिन्तयामास चेतसि ॥२॥ अस्माइधि घतं तक्र, प्रचुर मे भविष्यति । विक्रीत। दघितक्राभ्यां, शोत्स्यते दिवसव्ययः ॥ ३ ॥ अपरापरवारैश्च, सर्पिषि प्रचुरे कृते । विक्रीते रूपकाँल्लप्स्ये, संग्रहीष्ये । २२९ Jain Education International For Private Personal Use Only hillww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy