________________
श्रीनववृह विकृत्य संवर्त्तकमहावातमष्टादशयोजनमध्यवर्तितृणकाष्ठकचवरद्विपदचतुष्पदादि नगरमध्ये प्रक्षिप्य प्रदाय प्रतो- कन्दकवृत्तं वृत्तौ अनथदण्डे | लीळलयामास ज्वलनं, पुरन्दरयशा अपि मम भगवान् मुनिसुव्रतस्वामी शरणमिति जल्पन्ती समुच्चिक्षिपे देव- रूपच
तया, नीता तीर्थकरसमपिं, गृहत्विा प्रवज्यां क्रमेण प्राप्ता सुरलोकम् , इतरोऽपि ददाह तदशेषं नगर, जातं च । तत्र महादण्डकारण्यमिति । तदेवमस्य सर्वद्विपदचतुष्पदादिविषयमग्निदानं तद्धिंस्रप्रदानमनर्थदण्डः, अयं च । न कर्त्तव्य एव, बहुपापकारणत्वात्, तथा चान्यैरप्युक्तम्-" नादेयानि न देयानि, पञ्च द्रव्याणि पण्डितैः।। अग्निर्विषं तथा शस्त्रं, मद्यं मांसं च पञ्चमम् ॥ १॥” इति, अपध्यानाचरितम्-आतरौद्ररूपं प्राग् निवेदितं, तवार्तस्वरूपं-राज्योपभोगशयनातनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहाद्, ।।
ध्यानं तदातमिति संप्रबदन्ति तज्ज्ञाः ॥ १ ॥ तत्र कथानकम्-महिषीरक्षणं कुर्वन्, लोकस्य लभते ना 1पयः । एका माहिषिक: क्वापि, ग्रामे प्रचुरमाहिषे ॥ १ ॥ लब्ध्वा खवारकेऽन्येद्यर्दुग्धपूर्णमसौ घटम् ।
विधाय पादयोरन्तश्चिन्तयामास चेतसि ॥२॥ अस्माइधि घतं तक्र, प्रचुर मे भविष्यति । विक्रीत। दघितक्राभ्यां, शोत्स्यते दिवसव्ययः ॥ ३ ॥ अपरापरवारैश्च, सर्पिषि प्रचुरे कृते । विक्रीते रूपकाँल्लप्स्ये, संग्रहीष्ये ।
२२९
Jain Education International
For Private Personal Use Only
hillww.jainelibrary.org