SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ श्रीनव०बृहयवर्गवर्जिता, सुभमराजेनच निईिजीकृता । तस्मात्कषाया भवगर्तपाते. ह्यनन्तके प्राणिनमानयन्ति ॥२॥- थोत्पत्तिवृत्तौ अनर्थदण्डे अत एवेदमुपदिष्टं महात्मभिः-गुणसेणअन्गिसम्माणं. सेणियकोणियाण य । गंगदत्तस्स वुत्तंतं, सोच्चा खंति। समायरे ॥३॥" एते च दृष्टान्ता ग्रन्थान्तरेभ्य एवावसेयाः। यथा जायत इति द्वारमाह॥२३१॥ दद्वणं दोसजालं अणत्थदंडांगे न य गुणो कोइ । तबिरई होइ दढं विवेगजुत्तस्स सत्तस्स ।। ८६॥ * दृष्ट्वा , विलोक्य 'दोषजालं, अनर्थसमूह, क ? इत्याह--' अनर्थदण्डे , निष्प्रयोजनपापोप-19 शादिव्यापारे, ' न च । नैव गुणः । अर्थसिद्धिलक्षणः कोऽपि, तस्मादिति च ज्ञात्वेत्यध्याहारः, किमित्याह तद्विरतिः ' अनर्थदण्डपरिहतिः भवति । जायते ' दृढं , अत्यर्थ, कप ?- विवेकयुक्तस्य' सगुणापगुणवस्तुविचारणासमेतस्य — सत्त्वस्य । प्राणिनः, अयमर्थः-यो ह्यनर्थ इण्डे दोषं पश्यति गुणं च तस्मान्न किञ्चिदुपलभते तस्य विवेकिनो जीवस्यानर्थदण्डविरतिकरणे चित्तमुत्सहते एवेत्यतः स्वोत्साहानुरूप्येण प्रवृत्ति-01- २३१ ॥ मतोऽस्यैषा जायत इति गाथार्थः॥ दोषद्वारमिदानीम् Jain Education international For Private & Personel Use Only W www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy