________________
Jain Education Intern
रागोसवसट्टा तुम्मत्त जायवकुमारा ।
खलियारिऊण मुणिं निरत्थयं ते गया निहणं ॥ ८७ ॥
'रागद्वेषवशार्त्ताः ' रागश्व-अभिष्वङ्गलक्षणः द्वेषश्च-अप्रीतिरूपो रागद्वेषौ तयोवंश :- आयत्तता तेनार्त्ताः व्याकुला रागद्वेषवशार्त्ता दुर्दान्ताः - अशिक्षिताः सन्तः - उन्मत्ताः - मदिरामदविहलिता दुर्दान्तोन्मत्तास्ते च ते या दवकुमाराश्च - दशारवंशज दुर्ललिता दुर्दान्तोन्मत्तयादव कुमाराः, ते किमित्याह - 'खलीकृत्य उपद्र्य ' मुनिं ' व्रतिनं द्वैपायनाख्यं कथं ?' निरर्थकं ' निष्प्रयोजनं, तेशब्दस्य योजना दर्शितैव, ' गताः ' प्राप्ताः ' निधनं | पर्यवसानमिति गाथाऽक्षरार्थः । भावार्थस्तु कथानकगम्यः, तच्चेदम्—
देवनिर्मितायां द्वारवत्यभिधान महापुर्या दशारचक्रलघुभ्रातृवसुदेवतनयौ वासुदेवबलदेवावभूतां, तयोश्च | राज्यलक्ष्मी सुखमनुभवतोः कदाचिद्दशदशारज्येष्ठसमुद्रविजयराजाङ्गजो गजतुरगरथ सुभटबलकलितजरासन्धानिधानप्रति वासुदेवानीकसत्कमुकुटबद्धभूपाललक्षलीलाविहितबालकालविजय आयुधशालाव्यवस्थित पाञ्चजन्यशार्ङ्ग प
रिवादनारोपगजनितचित्तचमत्कार देवकीतनूजान्दोलनार्थप्रसारितनिजभुजाकम्पनाशक्यताप्रकाशितस्वसामर्थ्यापनीत
For Private & Personal Use Only
www.jainelibrary.org