SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ श्रीनव०बृह- राज्यहरणचिन्तो वासुदेवादिविधिप्रार्थनाऽभ्युपगतविवाहभोज्यार्थव्यवस्थापितानेकशशकशूकरकुरङ्गादिजीवसङ्घातस-दोषद्वारं गा. वृत्तौ अन-| मसमयविहितार्तस्वरश्रवणसंजातमहाकारुण्यसंवेगसंत्यक्तसमस्तसंसारकृत्योऽत्यन्तानुरक्तरूपलावण्यादिगुणकलापोपेत ७ द्वारिका र्थदण्डे Iralदाहवृत्तं च श्रीमदुग्रसेनदुहितराजमितीपरित्यागाङ्गीकृतसर्वसावद्यनिवृत्तिप्रतिज्ञावज्ञातमातापित्रादिशोकसन्तापो वर्षशतत्रयप्रमाKणकुमारकालानन्तरोज्जयन्तगिरिशिखरसंपन्नदीक्षाज्ञाननिर्वाणलक्षणकल्याणकत्रिकाक्षिप्तचतुर्नेिकायदेवदेवीसमूहविरचि तस्पों व्रतग्रहणसमयोत्तरकालातिवाहितचतुष्पञ्चाशदिनोपजातविमलकेवलज्ञानावलोकोऽष्टादशसहस्रसङ्ख्यविख्यातश्रमणसङ्घपरिवृतो विहृत्यान्यस्थानानि पुनः पुनीरवत्यां कृतविहारः समवससार श्रीनेमिनाथो द्वावि शस्तीर्थकरः, समागताः सुरेन्द्रादयो देवसार्थाः, कृतं भक्तिभरप्रेरितैस्तैः समवसरणं, मिलितो यादवनरे। dन्द्रप्रमुखो नगरीजनः, अकारि भगवता धर्मकथा, तदनन्तरं च विनयविरचिताञ्जलिपुटः पप्रच्छ कृष्णो भगवन्तं-स्वामिन् ! कियच्चिरं ममायुः, द्वारवती चेयं महर्डिसमन्विता कियन्तं कालं स्थितीमती भविष्यति? कुतो वोभयस्यापि विनाशः ?, तीर्थनाथेनोक्तं-तव जीवितं द्वादश वर्षाणि, द्वारवत्यप्यैतावत्कालस्थितिकैव. २ यत्तु पृष्टं कुत उभयस्यापि विनाशस्तत्रोत्तरं भवतो जराकुमारात्क्षयो द्वारवत्यास्तु मदिरारसास्वादसंपादित Jan Education Interna For Private Personel Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy