________________
श्रीनव०बृह- राज्यहरणचिन्तो वासुदेवादिविधिप्रार्थनाऽभ्युपगतविवाहभोज्यार्थव्यवस्थापितानेकशशकशूकरकुरङ्गादिजीवसङ्घातस-दोषद्वारं गा. वृत्तौ अन-| मसमयविहितार्तस्वरश्रवणसंजातमहाकारुण्यसंवेगसंत्यक्तसमस्तसंसारकृत्योऽत्यन्तानुरक्तरूपलावण्यादिगुणकलापोपेत
७ द्वारिका र्थदण्डे
Iralदाहवृत्तं च श्रीमदुग्रसेनदुहितराजमितीपरित्यागाङ्गीकृतसर्वसावद्यनिवृत्तिप्रतिज्ञावज्ञातमातापित्रादिशोकसन्तापो वर्षशतत्रयप्रमाKणकुमारकालानन्तरोज्जयन्तगिरिशिखरसंपन्नदीक्षाज्ञाननिर्वाणलक्षणकल्याणकत्रिकाक्षिप्तचतुर्नेिकायदेवदेवीसमूहविरचि
तस्पों व्रतग्रहणसमयोत्तरकालातिवाहितचतुष्पञ्चाशदिनोपजातविमलकेवलज्ञानावलोकोऽष्टादशसहस्रसङ्ख्यविख्यातश्रमणसङ्घपरिवृतो विहृत्यान्यस्थानानि पुनः पुनीरवत्यां कृतविहारः समवससार श्रीनेमिनाथो द्वावि
शस्तीर्थकरः, समागताः सुरेन्द्रादयो देवसार्थाः, कृतं भक्तिभरप्रेरितैस्तैः समवसरणं, मिलितो यादवनरे। dन्द्रप्रमुखो नगरीजनः, अकारि भगवता धर्मकथा, तदनन्तरं च विनयविरचिताञ्जलिपुटः पप्रच्छ कृष्णो भगवन्तं-स्वामिन् ! कियच्चिरं ममायुः, द्वारवती चेयं महर्डिसमन्विता कियन्तं कालं स्थितीमती भविष्यति? कुतो वोभयस्यापि विनाशः ?, तीर्थनाथेनोक्तं-तव जीवितं द्वादश वर्षाणि, द्वारवत्यप्यैतावत्कालस्थितिकैव. २ यत्तु पृष्टं कुत उभयस्यापि विनाशस्तत्रोत्तरं भवतो जराकुमारात्क्षयो द्वारवत्यास्तु मदिरारसास्वादसंपादित
Jan Education Interna
For Private
Personel Use Only