________________
मर्यादवकुमारैः खलीकृताद् द्वैपायनादिति, एतच्चाकर्ण्य गुरुविषादविषावेगपूर्णमानमानसो बासुदेव ।। आश्वासितो भगवता सद्धर्मदेशनाऽमृतवृष्टया, प्रविष्टः प्रणम्य भगवन्तं निजपुरी कृष्णः समं बलदेवादियादववृन्देन, ज्ञापितं नगरीलोकस्य पटहोढोषणपूर्व, यथा-भो! भो ! गिरिनिकुञ्जेषु नीत्वा परि-10 की त्याज्याः सर्वैरेव लोकैरपरिशेषा मद्यविशेषाः, यतस्तद्वारको द्वारवत्याः प्रतिपादितः प्रलयस्तीर्थनाथेन, ततस्त
च्छ्रवणानन्तरमेव शकटशतैरतिवाह्य मद्यकुम्भिकाशतसहस्राणि स्फोटितानि नीत्वा पर्वतकन्दरेषु, द्वीपायनर्षिस्त्वात्मनः सकाशाद्भगवदादिष्टं नगरीविनाशमाकर्ण्य न वसिमे स्थातव्यं मयेत्यभिसन्धिना जातो विविक्तवनवासी, जराकुमारोऽपि हा ! कष्टमिदं यन्मया निजभ्रातुः कनीयसो धोऽनुष्ठेयः, तत्तत्र गच्छामि यत्र मे नामापि न ज्ञायत इत्यभिप्रायवान् प्रविवेश कोशाम्बवनं तत्र चावसरे बलदेवस्य भ्राता सारथिः सिद्धार्थनामा बलदेवं व्यजिज्ञपत्यथा मुञ्च मां येन स्वीकरोमि प्रव्रज्या, ततो विदध्या व्यसनगतस्य मे बोधिमित्यभिधाय मुक्तो रामेण स्वीकृत्य पारमेश्वरीं दीक्षामासेव्योग्रं तपश्चरणमायुःक्षये समाराधितमरणो देवभूयं गतः, इतश्चातिकान्ते मासषट्के । कादम्बरीगुहावर्त्तिन्यां सुजातायां पूर्वत्यक्तायां मदिरायां समागते कामिजनमनोहारिणि वसन्तसमये भवि
Jain Education in
Bes
For Private & Personel Use Only
www.jainelibrary.org