SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ ॥ ३२७॥ श्रीनववृह-ध्यानगतः कायोत्सर्गेण, इह प्रस्तावे झटित्याकर्ण्य " आस्व दासा " वित्यादि श्लोकार्डमारघट्टिकेन पठ्यमानं प्राह| दोषद्वारे वा__ दवृत्तौ । मुनि:-" एषा नौ षष्ठिका जातिरन्योन्याभ्यां वियक्तयोः॥१॥" ततोऽसावारघट्टिकस्तत् श्लोकाई पत्रके विलिख्य संलेखनायां लमरणे माते कथा प्रमोदोत्फुल्लवदनो गतो राजकुलं, पठितः प्रभोः पुरतः सम्पूर्णः श्लोकः, ततः स्नेहातिरेकेण गतो राजा मूछौं, तत| आरघट्टिकस्योपरि कुपिता सभा, रोषवशगतया च तयैतद्वचनेन राजेदृशीं दशां गत इति चपेटाभिर्हन्तुमारब्धोऽसौ, हन्यमानेनोक्तं-न मयाऽयं पूरित इति विलपन्नसौ मोचितः कदर्थकेभ्यः, पृष्टश्च कोऽस्य-पूरकः ? इति, स प्राहIN अरघट्टसमीपवर्ती मुनिरिति, ततो राजा चन्दनरससेकादिभिलब्धचेतनोऽवगतमुनिवरागमवृत्तान्तस्तक्तिस्नेहाK| कृष्टचित्तः सपरिकरो निर्ययौ, ददृशे च तेन मुनिरुद्याने, तुष्टचेतसा वन्दितः, सविनयमुपविष्टस्तदन्तिके, मुनिना , प्रारब्धा देशना, दर्शिता भवनिर्गुणता, वणिताः कर्मबन्धहेतवः, श्लाघितो मोक्षमार्गः, ख्यापितः शिवसौख्याति५ शयः, ततः संविग्ना परिषत् , न भावितो ब्रह्मदत्तः, प्राह च-भगवन् ! यथा स्वसङ्गमसुखेनाह्लादिता वयं तथाऽऽह्लादIN यतु भगवान् राज्यस्वीकरणेन, पश्चात्तपः समभेव करिष्यावः, एतदेव तपसः फलं, मुनिराह-न युक्तमिदमुदारचेतसां || भवतामभिधातुं, केवलं दुर्लभोऽयं मनुष्यभवः सततं गत्वरमायुः चञ्चला श्रीः अनवस्थिता धर्मबुद्धिर्विपाककटवो ।।३२७. Jain Education NIFI For Private Personal Use Only sllww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy