SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ शालिभद्र श्रीनववृहत वृत्ती अतिथिस चरितम् विभागे का ३०३॥ रुपविष्ट आस्ते, तेनोदितम्-अम्ब ! स्वयमेव मूल्यं कृत्वा गृहाण यदागतमस्ति, तयोदितं-जात ! नेदं क्रयणीयं वस्तु, किंतु भवतो जनस्य च सर्वस्य स्वामी श्रेणिको नाम राजा तव दर्शनार्थ गृहमायातो विद्यते, तदेहि कुरु तदर्शनं, एतदाकर्ण्य ममाप्यन्यः स्वामीति विचिन्तयन् गतो विषादं, उक्तञ्च-" मणिकणगरयणधणपूरियंमि भवणंमि सालि. भदोऽवि । अन्नो किर मज्झवि सामिउत्ति जाओ विगयकामो ॥ १ ॥ न करिति जे तवं संजमं च ते तुल्लपाणिपायाणं । पुरिसा समपरिसाणं अवस्स पेसत्तणमवेति ॥२॥" अलध्यं मातृवचनमित्युत्थाय गतो नपासन्नभमि, कृतप्रणामो निवेशितो निजोत्सङ्गे राज्ञा, व्यचिन्ति च निर्वर्णयताऽनुपमां तच्छरीरशोभां-निःशेषजनमनोहरममुष्य यादृक्षमङ्गलावण्यम् । तादृशममराणामपि सेन्द्राणां नास्ति मन्येऽहम् ॥१॥ अङ्गप्रत्यङ्गनिरीक्षणाक्षणिकचित्तेन यावदक्षेपि चक्षुरस्याऽऽस्यकमले नरपतिना ताबद्ददृशेऽश्रुपूरपूरितमेतस्य नयनयुगलं. पृष्टा च तज्जननी-किमेतत् , तयोदित-देव ! अस्ति विज्ञप्तिकाऽत्र, शालिभद्रपिता देवेषूत्पन्नः, स च पुत्रस्नेहेन देवलोकसत्कगन्धमाल्यालङ्कारा-14 दिभिः प्रतिदिनमभिनवाभिनवैरेनमुपचरति अतो नायं मानुषोपभोग्यभोगाङ्गगन्धं सोढुं शक्नोति, तन्मुञ्चतामुं। बजतु स्वस्थानमेषः, ततो विमुक्तो गतः स्वस्थानं, अत्रान्तरे विज्ञप्तं भद्रया-अत्रैव भोजनकरणेन विधीयतां JainEducation in For Private Personal use only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy