SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ कम्मक्खओवसमेण कयसामइओ जइब्न सो सम्म । इय लाभदंसणेणं पुणो पुणो कुणइ सामइयं ॥ ९५॥ कर्मणो-देशचारित्रावरणीयद्वितीयकषायलक्षणस्य क्षयोपशमः कर्मक्षयोपशमस्तेन कर्मक्षयोपशमेन कृतसामायिकः , विहितसमभावरूपाद्यशिक्षाव्रतो ' यतिरिव , साधुरिव, यतो भवतीति शेषः, अतः सः' श्रावकः 'सम्यक ' अवैपरीत्येन 'इय' एवं लाभस्य दर्शनं तेन लाभदर्शनेन ‘पुनः पुनः । भूयो । भूयः 'करोति । विदधाति सामायिकं, एतदुक्तं भवति-यो हि गृही कर्मक्षयोपशमेन कृतसामायिकः साधुरिव । भवति तस्यैवंविधफलदर्शनेन भूयो भूयः सामायिककरणेच्छा संपद्यते, तया च सामायिकं जायत इति, यदुक्तं" सामाइयंमि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइयं कुज्जा ॥१॥" अत्र । च यतिरिवेति शब्देन श्रावकस्य सामायिकवतोऽपि साक्षाद् यतित्वं निषिद्धं, तस्यानुमतेरनिवारितत्वाद् अनियतका लत्वाच्च, यतेस्तु त्रिविधं त्रिविधेन निवृत्तत्वाद्यावज्जीविकत्वाचेति गाथार्थः ॥ एतच्च सामायिकं यो यत्र यथा || करोति तथाऽन्यकर्तकगाथाव्याख्यानेन समयसामाचार्या च सोपयोगत्वात्प्रदर्यते. तत्र गाथा Jain Education in For Private Personal Use Only Plw.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy