________________
कम्मक्खओवसमेण कयसामइओ जइब्न सो सम्म ।
इय लाभदंसणेणं पुणो पुणो कुणइ सामइयं ॥ ९५॥ कर्मणो-देशचारित्रावरणीयद्वितीयकषायलक्षणस्य क्षयोपशमः कर्मक्षयोपशमस्तेन कर्मक्षयोपशमेन कृतसामायिकः , विहितसमभावरूपाद्यशिक्षाव्रतो ' यतिरिव , साधुरिव, यतो भवतीति शेषः, अतः सः' श्रावकः 'सम्यक ' अवैपरीत्येन 'इय' एवं लाभस्य दर्शनं तेन लाभदर्शनेन ‘पुनः पुनः । भूयो । भूयः 'करोति । विदधाति सामायिकं, एतदुक्तं भवति-यो हि गृही कर्मक्षयोपशमेन कृतसामायिकः साधुरिव । भवति तस्यैवंविधफलदर्शनेन भूयो भूयः सामायिककरणेच्छा संपद्यते, तया च सामायिकं जायत इति, यदुक्तं" सामाइयंमि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइयं कुज्जा ॥१॥" अत्र । च यतिरिवेति शब्देन श्रावकस्य सामायिकवतोऽपि साक्षाद् यतित्वं निषिद्धं, तस्यानुमतेरनिवारितत्वाद् अनियतका
लत्वाच्च, यतेस्तु त्रिविधं त्रिविधेन निवृत्तत्वाद्यावज्जीविकत्वाचेति गाथार्थः ॥ एतच्च सामायिकं यो यत्र यथा || करोति तथाऽन्यकर्तकगाथाव्याख्यानेन समयसामाचार्या च सोपयोगत्वात्प्रदर्यते. तत्र गाथा
Jain Education in
For Private Personal Use Only
Plw.jainelibrary.org