SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ भेदद्वारम् गा.९४ ॥२४१॥ श्रीनवबृह- । विधमुक्तं, ननु सामायिकं नाम समभावरूपं प्रागाख्यातं, सम्यक्त्वश्रुतयोश्च श्रद्धानज्ञानरूपयोः कीदृशी समभावता? वृत्ती सामायके ||ब्रूमः, यथावस्थितश्रद्धानज्ञानरूपे हि सम्यक्त्वश्रुते, यथावस्थितं च श्रद्दधानो जानानश्च समभाव एव, विषमभाव-|| नायां तु यथावस्थितत्वमेव श्रद्धानज्ञानयो स्ति, यहा रागद्वेषविच्युतस्य यो लाभः स सामायिकं, स च सम्यक्त्व श्रुतयोरपि सतोर्निश्चयतो भवत्येव, यदुक्तमाचाराङ्गे-"जं मोणंति पासहा तं सम्मति पासहा । जं सम्मति पासहा मतं मोणंति पासहा ॥१॥" ज्ञानेऽप्युक्तं-" तज्ज्ञानमेव न भवति यस्मिन्नदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥१॥” इति व्यवहारतस्त सम्यक्त्वश्रुतयोरुपचरितमेव समभावत्वमिति । 'इत्तरिय ' मित्यायुत्तराई, अत्र च ' अथवा ' प्रकारान्तरसूचनार्थः, तच्चेदं-'द्विविधं' द्विप्रकारं 'तत्' सामायिकं ज्ञेयं । ज्ञातव्यं, कथं द्विविधमित्याह-इत्वरं यावत्कथिकं च. तत्रत्वरं-परिमितकालिकं यावत् साधून नियम वा पर्युपासे इत्यादि विहितकालावधि, यावत्कथिकं चोपसर्गप्राप्तः सामायिकं करोति, म्रियमाणेनापि न मया सावद्यमासेवनीयं, उपसर्गकारिण्यपि न क्रोधवशगेन भाव्यमित्यादिरूपमिति गाथार्थः ॥ साम्प्रतं च यथा जायत इदं तथा कथ्यते Jain Education Internationa For Private & Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy