________________
श्रीनव०बृह
वृत्ता सामायिक
व उत्पत्तिद्वारं
गा०९५ विधिगाथा
॥२४२॥
चेइहरसाहुगिहमाइएसु सामाइयं समो कुजा ।
पणिवायाणंतर साहु वंदिउँ कुणइ सामइयं ॥१॥ चैत्यगृहसाधुगृहादिकेषु मकारस्यालाक्षणिकत्वात् सामायिकं समः कुर्यात् प्रणिपातानन्तरं साधून वन्दित्वा । करोति सामायिकमित्यक्षरार्थः, पदार्थस्त्वयं-चैत्यानि-अर्हत्प्रतिमाः प्रशस्तभावचित्तहेतुत्वात् चित्तमेव चैत्यमिति व्युत्पत्त्या कथ्यन्ते तेषां गृहं चैत्यगृहं-जिनायतनं, साधयति-निष्पादयति मोक्षलक्षणं पदार्थमिति साधुः-यतिः, गृह्यतेऽनेन संसारनिबन्धनकर्मणा जीव आत्मीयभावगृहीतेनेति गृह-वेश्म, चैत्यगृहं च साधुश्च गृहं च । चैत्यगृहसाधुगृहाणि तान्यादिर्येषां पौषधशालादीनां तानि तथा तेषु 'सामायिकं । प्राग्निरूपितशब्दार्थ · समः रागद्वेषयोर्मध्यस्थः अविकृतो वा 'कुर्यात् । विध्यादिति यो यत्रेति कथितं, यथा करोतीत्येतदुच्यते-प्रणिपातःप्रणिपातदण्डको ‘नमोत्थु ण' मित्यादिस्तस्मादनन्तरं 'साधून् वन्दित्वा , यतीनभिवाद्य करोति सामायिक,
क्वचिच्च ‘पणिवायाणंतरसाहुवंदणं ति पाठः, तत्र प्रणिपातानन्तरं साधुवन्दनं यत्र सामायिककरणे तत्तथेति । । क्रियाविशेषणं दृश्यम् । अयं च विधिः श्रीवसुदेवसूरिभिर्व्याख्यातः, परं न प्रायः सामाचार्येवं दृश्यत इति, तद
॥२१
॥
Jain Educational
For Private Personal Use Only
T
w w.jainelibrary.org