SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ मिथ्यात्वहारम, अधुना तदनन्तरोदितद्वितीयसम्यक्त्वद्वारस्यावसरः, तदपि यादृशादिभिर्नवभिर्भेदैर्व्याख्येयम्, अतो। • यथोदेशं निर्देश ' इति न्यायात्प्रथमहारेण तावदाह जियरागदोसमोहेहिं भासियं जमिह जिणवरिंदेहिं । तं चेव होइ तत्तं इय बुद्धी होइ सम्मत्तं ॥ १२ ॥ 'जियरागदोसमोहेहिंति रज्यते-शुद्धस्फटिकनिर्मलोऽप्यात्मा अन्यथात्वमापाद्यतेऽनेनेति रागः-माया-INI लोभकषायरूपः स च दृष्टि-तांस्तान् प्राणिनः प्रत्यप्रीतो भवत्यनेनेति द्वेषः-क्रोधमानकषायलक्षणः, तथा च वाचकमुख्यः-" मायालोभकषायावित्येतद्रागसज्ञितं इन्द्वम् । क्रोधो मानश्च पुन:ष इति समासानिर्दिष्टः ॥१॥"|| स च मुह्यति-हेयोपादेयार्थेषु विचित्तो भवत्यनेनेति मोहः-अज्ञानं मोहयतीति वा माहः-मोहनीयमेव मिथ्यात्वा-14 दिस्वभावं स च ते जिता:-पराभूता निर्मूलोच्छेदकरणेन, नतु सतामेव निष्प्रभत्वमात्रापादनेन, सर्वथा घातिकर्मवि. dनाशेन केवलोत्पादे भगवतां देशनासम्भवात, रागद्वेषमोहा यैस्ते तथा तैः जितरागद्वेषमोहै: ' भाषित ' प्रतिपादित | यत् ' जीवादि ' इह ' जगति जयन्ति रागादीनिति जिनाः-छद्मस्थवीतरागास्तेषां वराः-सामान्यकेवलिनस्तेषा Jain Education Intel For Private & Personel Use Only rjainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy