SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ नवपद- करेज्ज, एत्थंतरंमि य ईसाणिदेण-को अहं कुओ वा केण वा सुकएण एत्थुववण्णोत्ति, एमाइउवउत्तेण ओहिणः || || मिथ्यात्ववृत्तिामवणाओ पुव्वभवो. दिद्रा य ते तहा आघोसणापुव्वं नियसरीरं कड्डोयर्द्वि करिता, तओ आसुरुत्तेण करदिट्टीए|| भावनायां वृ. यशो. तामलिट्टनिज्झाइऊण तेसिमवीर मुक्का तेउलेसा, तीए डज्झमाणा महावेयणत्ता किमयमयंडे अम्ह आवडियंति चिंतंता प्टान्तः ॥४४॥ ओहिणा ईसाणिदं कुविरं पासित्ता पुणो २ खामिति. अपिय-' उवसंहर उवसंहर, कोवं सामी ! य पसीय अम्हाणं । न पुणो अविणयमेवं काहामो एत्थ जीवंता॥१॥ एकं अवराहमिमं खमेसु पणइयणवच्छला जेण । हुति इहं सप्पुरिसा दुहिए करुणापहाणा य ॥२॥ एमाइ मन्नावंते य ते दटुं ववगयकोवेण ईसाणिदेण साहरिया तेउलेसा, गया निव्वेयणा ते सहाणं सोऽवि पयट्टो तक्कालोचिएसु मज्जणसिद्धाययणगमणपोत्थयवायणाइवावारेसु, तओ य सिद्धाययणदसणुप्पन्नसम्मत्तपरिणामो देवभवाणुरूवाइं अणुहविऊण नाणाविहसुहाई अप्पडिहयसासणो होऊण सामाणियाइदेववग्गेसु कीलिऊण जहिच्छमच्छरसाहिं समं विविहविणोएहिं पालिऊण दो सागरोवमाइं साहियं नियमाउयं ततो चुओ महाविदेहे सिज्झिही । सुयएविपसाएणं चरियं तामालरिसस्स कहियमिणं । संखेवेणं नेयं वित्थरओ भगवईए उ ॥१॥ व्याख्यातं मिथ्यात्वभावनाद्वारं नवम, तद्वयाख्यानाच्च समर्थितं alln४४॥ Jain Education na For Private & Personal Use Only |www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy