________________
इतश्च तत्रैव राजगृहे नगरे सूरनामा श्रेष्ठी भार्याचतुष्टयसमन्वितां स्वमातरं मुक्त्वाऽऽत्मना वाणिज्यबुद्ध्या दिग्यानां जगाम, स च तत्रैव कथञ्चिदुपरेमे, लेखबद्धवार्ता च प्रहिता तन्मातुः केनचित, तयाऽप्येकान्ते ज्ञापिता निजवधूनां, भणिताश्चैताः, यथा-यूयमपुत्रास्ततो द्रव्यं राजकुले यास्यति अतः प्रवेश्यतां कश्चिदन्योऽपि पुत्रोत्पन्तिनिमित्तं द्रव्यरक्षणार्थ च पुरुषः, ताभिर्भणितम्-अम्ब ! नास्माकं कुलवधूनामिदमुचितं, तयोदितं-न जानीथ यूयम्, अवस्थोचितप्रवृत्तौ न स्मृतिशास्त्रे दोष उक्तः, यदुक्तम्-" नष्टे मृते प्रबजिते, क्लीवे च पतितेऽपतौ । पञ्चस्वापत्सु नारीणां, पतिरन्यो विधीयते ॥ १ ॥” इति, किञ्च- कुन्त्या युधिष्ठिरो धर्मेण वायुना भीम इन्द्रेणार्जुन उत्पादित' इत्यादिलोकश्रुतिः, न चासावकुलीनेति, तस्मादवसरायातं कर्त्तव्यमिदमपि, इत्येवं श्वश्रूवचनमुपश्रुत्य प्रतिपन । ताभिः, यतः-" एकं तावदनादिसंसृतिगतैरभ्यस्त मेतत्सदा, जीववैषयिकं सुखं गुरुजनस्याज्ञाऽपि लब्धाऽत्र चेत् । । जातस्तर्हि महोत्सवः समधिको नन्विन्द्रियाणामथो, न्यायः सैष पयोऽन्तिके किल धृतो यज्जूर्णमारिकः ॥ १ ॥ ततस्तारतस्यामेव रात्रौ पुरुषान्वेषणाय यावत्प्रववृतिरे तावद्ददृशुः सार्थासन्नदेवकुलिकायां खट्वामारुह्य निर्भरप्रसुप्तमेकाकिनं कृतपुण्यक, तथैवोत्पाट्य निन्युः स्वगृहं, प्रासादमारोप्य प्रवृत्ता रोदितुम् , अन्तरान्तरा च बभणुर्यथा-1
Jan Education International
For Private
Personel Use Only
www.jainelibrary.org