SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ इतश्च तत्रैव राजगृहे नगरे सूरनामा श्रेष्ठी भार्याचतुष्टयसमन्वितां स्वमातरं मुक्त्वाऽऽत्मना वाणिज्यबुद्ध्या दिग्यानां जगाम, स च तत्रैव कथञ्चिदुपरेमे, लेखबद्धवार्ता च प्रहिता तन्मातुः केनचित, तयाऽप्येकान्ते ज्ञापिता निजवधूनां, भणिताश्चैताः, यथा-यूयमपुत्रास्ततो द्रव्यं राजकुले यास्यति अतः प्रवेश्यतां कश्चिदन्योऽपि पुत्रोत्पन्तिनिमित्तं द्रव्यरक्षणार्थ च पुरुषः, ताभिर्भणितम्-अम्ब ! नास्माकं कुलवधूनामिदमुचितं, तयोदितं-न जानीथ यूयम्, अवस्थोचितप्रवृत्तौ न स्मृतिशास्त्रे दोष उक्तः, यदुक्तम्-" नष्टे मृते प्रबजिते, क्लीवे च पतितेऽपतौ । पञ्चस्वापत्सु नारीणां, पतिरन्यो विधीयते ॥ १ ॥” इति, किञ्च- कुन्त्या युधिष्ठिरो धर्मेण वायुना भीम इन्द्रेणार्जुन उत्पादित' इत्यादिलोकश्रुतिः, न चासावकुलीनेति, तस्मादवसरायातं कर्त्तव्यमिदमपि, इत्येवं श्वश्रूवचनमुपश्रुत्य प्रतिपन । ताभिः, यतः-" एकं तावदनादिसंसृतिगतैरभ्यस्त मेतत्सदा, जीववैषयिकं सुखं गुरुजनस्याज्ञाऽपि लब्धाऽत्र चेत् । । जातस्तर्हि महोत्सवः समधिको नन्विन्द्रियाणामथो, न्यायः सैष पयोऽन्तिके किल धृतो यज्जूर्णमारिकः ॥ १ ॥ ततस्तारतस्यामेव रात्रौ पुरुषान्वेषणाय यावत्प्रववृतिरे तावद्ददृशुः सार्थासन्नदेवकुलिकायां खट्वामारुह्य निर्भरप्रसुप्तमेकाकिनं कृतपुण्यक, तथैवोत्पाट्य निन्युः स्वगृहं, प्रासादमारोप्य प्रवृत्ता रोदितुम् , अन्तरान्तरा च बभणुर्यथा-1 Jan Education International For Private Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy