________________
श्रीनववृह
वृत्ती.
ण्यककथा.
आतिथिसं
विभागे
॥१९९॥
बहोः कालादागतोऽसि व स्थित एतावन्तं कालं ? किमनुभूतमस्मद्विरहे भवता सुखं दुःखं वा ? सोऽपि कृतपुण्यकः । गुणे कृतपुकिमिदमदृष्टाश्रुताननुभूतपूर्वकं वैशिकमिति चिन्तयन् शून्यहुङ्कारादिप्रदानेन यद्भवति तद्भवतु, पश्यामि तावत्कार्यपरि- ण्य तिमितिबुद्ध्या तस्थौ तत्रैव, भणितश्च तासां श्वश्वा यथा-वत्स! पूर्वजन्म पात्तोदात्तपुण्यसंभारानुभावसंपद्यमाना शेषाभीप्सितार्थान् अनुभव एताभिश्चतसृभिर्दिव्यनायिकाभिः साईमुदारभोगान्, सर्वाऽप्येषा गृहलक्ष्मीस्तवेयं, तत्तिष्ठ । यथासुखमेतत्त्यागभोगपरायणः, सोऽप्यवादीद्-अम्ब ! यत्त्वमात्थ तत्करोमि, को हि नामावाप्तमहानिधानो । रोरत्वाय स्पृहयते इत्यभिधाय स्थितस्तत्रैव, दिव्यदेवलीलया च कामभोगासक्तमानसस्यास्यातिचक्रमुख़्दश वर्षाणि, संजाताश्च तासां चतसृणामपि पुत्राः, अत्रान्तरे पुनरेकान्ते धृत्वा निगदिताः श्वश्वा वध्वो, यथा संपन्ना भवतीनां पुत्राः सिद्धा समीहितद्रव्यरक्षा तन्निष्काश्यतामसौ, किमनेन परपुरुषेण धृतेन ?, ताभिरूचे-एतावन्तं कालं धृत्वा न युक्त एतत्त्यागः, यदि च भवत्या निबन्धस्तदा किमपि संबलकमेतद्योग्यं दत्त्वोत्सृजामः, तयोदितम्-एवमस्तु, ततः पाथेययोग्यमोदकेषु चन्द्रकान्तजलकान्तादिरत्नानि प्रक्षिप्य तेषामेव मोदकानामेकां थगिकां भूत्वा जातेऽर्द्धरात्रसमये निर्भरप्रसुप्तेषु लोकेषु भवितव्यतावशेन तदैव देशान्तरात् समागत्य तत्रैव प्रदेशे समावासिते तस्मिन्नेव ७
॥२९९॥
Jain Education Intel
For Private & Personel Use Only
www.jainelibrary.org