________________
गुणे कृतपु
पत्रककथा.
.२९८॥
श्रीनवबृहच कदाचिल्लोकान्तरीभूतौ तत्पितरौ, न ज्ञातौ तेन, तद्भार्या च कान्तिमती तथैव प्रेषितवती दीनारादि, गतेषु च
केषुचिदिनेषु निष्ठां गते वित्तजातेऽन्येचुर्लोठनीकणकसमन्वितं प्रेषयामास स्वाभरणं, दृष्टा माधवसेनायाः कुट्टिन्या । भागे. । चिन्तितं, यथा--अहो महासती सा यया पतिव्रतात्वमनुपालयन्त्या पत्युभक्त्या स्वाभरणमपि प्रहितं, यचैतल्लोठन्या
दिसहितं प्रेषितं तेन स्वकीयजीविकावशेषवित्तता ख्यापिता, तन्न युक्तामिदं ग्रहीतुं, ततः पुनः स्वकीयद्गम्माष्टोत्तरशतेन तत्पूजयित्वा तस्या एव संप्रेष्येदमुक्ता तया माधवसेना-वत्से ! रसत्यक्तयावकतुल्य एष कृतपुण्यकः सम्प्रति, तत्त्यज्यतामसौ, तयोक्तं-अम्ब ! एतत्प्रसादेन बहुद्रव्यं मीलितमस्माभिः, तन्न युक्त एतत्त्यागः, तयोक्तं-पुत्रि ! न त्वमभिज्ञा वैशिकाचारस्य, यतो वेश्यानामृजुसूत्रनयमतीनामिवातीतानागतत्यागेन वर्तमान एवादरः, सम्प्रति चायं मुनिरिव निष्किञ्चनः, तत्किमनेन ?, ततस्तस्या अनिच्छन्त्या एव तयाऽसावपमानितः,अन्ये तु बदन्ति-मद्यं पाययित्वाIsज्ञातचर्यया निष्काशितो गतः स्वगहमभ्यत्थितः स्वभार्यया कृतचल नक्षालनादिव्यापारश्च ज्ञातवान पित्रोरणवत्तान्त.IN कृतवान् महान्तं चित्तखेदं, स्थित्वा च कतिचिदिनानि कान्तिमत्याः कृतगर्भाधानः प्रवृत्तः पोतवाणिग्भिः सह परकूलं गन्तुं, प्रदोषसमये च निर्गत्य निजगृहान्नगरबहिस्तादावासितस्य सार्थस्यासन्नायां देवकुलिकायां स्वभा प्रस्तारितखटायां सुप्तः।
an Education inte
For Private
Personal Use Only
inebrary.org