SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ गुणे कृतपु पत्रककथा. .२९८॥ श्रीनवबृहच कदाचिल्लोकान्तरीभूतौ तत्पितरौ, न ज्ञातौ तेन, तद्भार्या च कान्तिमती तथैव प्रेषितवती दीनारादि, गतेषु च केषुचिदिनेषु निष्ठां गते वित्तजातेऽन्येचुर्लोठनीकणकसमन्वितं प्रेषयामास स्वाभरणं, दृष्टा माधवसेनायाः कुट्टिन्या । भागे. । चिन्तितं, यथा--अहो महासती सा यया पतिव्रतात्वमनुपालयन्त्या पत्युभक्त्या स्वाभरणमपि प्रहितं, यचैतल्लोठन्या दिसहितं प्रेषितं तेन स्वकीयजीविकावशेषवित्तता ख्यापिता, तन्न युक्तामिदं ग्रहीतुं, ततः पुनः स्वकीयद्गम्माष्टोत्तरशतेन तत्पूजयित्वा तस्या एव संप्रेष्येदमुक्ता तया माधवसेना-वत्से ! रसत्यक्तयावकतुल्य एष कृतपुण्यकः सम्प्रति, तत्त्यज्यतामसौ, तयोक्तं-अम्ब ! एतत्प्रसादेन बहुद्रव्यं मीलितमस्माभिः, तन्न युक्त एतत्त्यागः, तयोक्तं-पुत्रि ! न त्वमभिज्ञा वैशिकाचारस्य, यतो वेश्यानामृजुसूत्रनयमतीनामिवातीतानागतत्यागेन वर्तमान एवादरः, सम्प्रति चायं मुनिरिव निष्किञ्चनः, तत्किमनेन ?, ततस्तस्या अनिच्छन्त्या एव तयाऽसावपमानितः,अन्ये तु बदन्ति-मद्यं पाययित्वाIsज्ञातचर्यया निष्काशितो गतः स्वगहमभ्यत्थितः स्वभार्यया कृतचल नक्षालनादिव्यापारश्च ज्ञातवान पित्रोरणवत्तान्त.IN कृतवान् महान्तं चित्तखेदं, स्थित्वा च कतिचिदिनानि कान्तिमत्याः कृतगर्भाधानः प्रवृत्तः पोतवाणिग्भिः सह परकूलं गन्तुं, प्रदोषसमये च निर्गत्य निजगृहान्नगरबहिस्तादावासितस्य सार्थस्यासन्नायां देवकुलिकायां स्वभा प्रस्तारितखटायां सुप्तः। an Education inte For Private Personal Use Only inebrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy