SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter | शीतवातादिकदर्थ्यमानस्य स्निग्धाहाराजीर्णदोषेण जाता विशुचिका, संपन्नमतिगाढं शूलमुपरतस्तेन, प्रकृतिभद्रकादिमध्यम गुणयोगिताऽवबद्धमनुष्यायुष्को राजगृहनगरे घनश्रेष्ठभार्यायाः कुवलयावलीनामिकाया अनेकोपयाचि तकरणखिन्नाया अपुत्राया उत्पेदे पुत्रत्वेन, द्वादशदिने च निर्वर्त्तितमस्य कृतपुण्यक इति नाम, अष्टवार्षिको प्राहितः | कलाः, प्राप्तोदग्रयौवनश्च घनश्रेष्ठिना परिणायितो वैश्रमणश्रेष्ठिकन्यां कान्तिमतीं, अन्यदा च कथञ्चित् प्रविष्टो माघवसेनागणिकागृहं, ददर्श तत्र रमणीयरूपातिशयशालिनीं त्रिभुवनजयपताका मित्र कामस्य सर्वाङ्गीणाभरणभूषिताङ्गीं पर्यङ्कोत्सङ्गविनिवेशितकायां महति मणिदर्पणे स्वशरीरशोभामवलोकयन्तीं माधवसेनां चिन्तित - वांश्च - " अहो ! लावण्यमेतस्याः, अहो रूपं जगज्जयि । अहो सौभाग्य सम्पत्तिर्विश्वविस्मयकारिणी ॥ १॥" अत्रान्तरे ददृशे तयाऽप्यसौ सविनयमुत्थाय सविलास कलाऽऽलापैः सकटाक्षैर्निरीक्षितैः । आक्षिप्यमाणहृदयः, पर्यङ्के उपवेशितः ॥ १ ॥ सोऽपि तदनुरागविवशमानसो निजगृहादानाय्य पुष्पताम्बूलादि कृतवानुचितप्रतिपत्तिमस्याः, तद्वियोगासहिष्णुत्र स्थितस्तद्गृह एव तया सह कामभोगासक्तान्तःकरणः प्रतिदिवस मष्टोत्तरशतसंख्यादीनारकान् मात्रा प्रेष्यमाणान् प्रयच्छन्, तदीयकुट्टिन्या भाटी मूल्यं सततं निजगृहायातभोगाङ्गोपयोगेन निन्ये द्वादश वर्षाणि तदा For Private & Personal Use Only 6- 271 w.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy