________________
॥१०॥
नवपद-जरित्यादि । तदप्यसंबद्धम् , अर्द्धसंस्तीर्णेऽपि संस्तारके संस्तीर्णत्वस्य दर्शनात, तथाहि-यद् यदा यताकाशदेशे वस्त्र- मतिभेदे वृत्ति-मू.देव.
जमालि व. यशो.. मास्तीर्यते तत्तदा तत्रास्तीर्णमेव, अतो यदुक्तमन्यत्रापि क्रियमाणत्वादिधर्मेणेत्यादि तदपि दुरापास्तमेकयोगक्षेम-I all,
चरितम् ६ स्वाद, विशिष्टसमयापेक्षाणि च भगवचनान्यतः सर्वत्रादोष इति मुञ्च कदाग्रहमभ्युपगच्छ क्रियमाणं कृतमित्यादि। एवमुक्तोऽपि यावन्न प्रतिबुध्यते तावत्तैश्चिन्तितं-क्लिष्टकर्मोदयतो मिथ्यात्वं गत एषः, तथा चोक्तम्-" सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् ॥१॥” इति, तदधुना न योग्य एवैष सेवाया इत्यवधार्य विमुच्य तदन्तिक चम्पानगर्या पूर्णभद्रचैत्यसमवसृतं महावीरस्वामिनमाशिश्रियुः।। इतश्च सुदर्शना बहुसाध्वीपरिवारा जमालिवन्दनानिमित्तं तत्रैवागता ढङ्ककुम्भकारगृहेऽवग्रहमुपयाच्य स्थिता, सा च प्रति-N दिवसं कृतमेव कृतं न क्रियमाणमित्यादिदेशनां जमालेः श्रुत्वा तरलितहृदया यथा जमालिर्भाषते तथैवाभ्युपग अथवा भवत्येव चैतत्, यदुक्तम्-“कर्णविषेण च भग्नः किं किं न करोति बालिशो लोकः ।क्षपणकतामपि धत्ते पिबति सुरां| नरकपालेन॥१॥ इति, ततो ढङ्कगृहे समागतेत्थमेव तद्ग्रतःप्रतिपादितवती, तेनापि जमालिवृत्तान्ताभिज्ञेनोक्तम्-आर्ये ! नाहमेवंविधं विशेषान्तरं ज्ञातुं समर्थो यथा भगवान् सत्यो जमालिर्वा इत्यभिधाय तूष्णी स्थितस्तावद् यावदन्यदा स्वाध्याय
Jain Education Intel
For Private Personel Use Only
l
ww.jainelibrary.org