SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ जमालि वृ. यशो. ॥७॥ नवपद- त्यायभावे मिथ्यात्वमपि यायात्, तथा चोक्तं-"न सन्ति येषु देशेषु, साधवो धर्मदीपकाः नामापि तत्र धर्मस्य, ज्ञा- मतिभेदे वृत्तिन्मू-देव. नयते न कुतः क्रिया ? ॥१॥” इति । साधुदर्शने चैवं गुणाः, यथा-" साहूण दसणेणं, नासइ पावं असंकिया भावा । नाचरितम् । | फासुयदाणे निज्जर अणुग्गहो नाणमाईणं॥१॥” अतोऽन्वयव्यतिरेकाभ्यां साध्वदर्शनेन मिथ्यात्वं सुप्रसिद्धमेव, मतिभेदादिकारणेभ्यश्च मिथ्यात्वोत्पत्ती जमालिप्रभृतयो दृष्टान्ताः, तथा चोक्तम्-" मइभेएण जमाली पुबुग्गहियमि । हवइ गोविंदो । संसग्गि सागभिक्खू गोट्ठामहिलो अभिनिवेसे ॥१॥"त्ति, एते च यद्यपि सूत्रकारेण सूत्रगाथायां नोपासत्तास्तथाऽपि प्रपञ्चितज्ञविनेयानुग्रहाय वृत्तौ मया दयन्ते, तत्र मतिभेदे जमालिकथानकं तावत्कथ्यते। इहैव जम्बूद्वीपे भरतवर्षालङ्कारभूतं धनधान्यहिरण्यादिसम्पदुपेतं क्षत्रियकुण्डग्रामाभिधानं नगरं, तत्र च । तदा भगवतो महावीरस्वामिनो ज्येष्ठभगिन्याः प्रियदर्शनाभिधानायास्तनयो नयविनयसम्पन्नः सत्त्वेषु दयापरः dil परमनिजरूपोपहसितकामो जमालिनामा क्षत्रियकुमारः प्रतिवसति स्म, तस्य च वईमानस्वामिदुहिता स्वशरीररूप सौन्दर्यविजितामरसुन्दरीका प्राणेभ्योऽपि प्रियतरा सुदर्शनाऽभिधाना पत्नी बभूव, तया सह जीवलोकसारं पञ्चप्रM कारं विषयसुखमनुभवतो व्यतिक्रान्तः कियानपि कालः, अन्यदा निजभवनवातायनस्थितस्त्रिकचतुष्कचत्वरादिप्रदे ॥७ ॥ in Education I T For Private & Personel Use Only Il www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy