SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ शेषु गृहीतोदारवेषालङ्कारं सारतरविचित्रपरिवारं नानाविधयानवाहनाधिरूढं ब्राह्मणकुण्डग्रामनगराबहिर्बहुशालकचैन । त्ये विमुक्तराज्यपुरपरिजनबन्धुवर्गोऽङ्गीकृतसमस्तसावद्यविनिवृत्तिरूपापवर्गमार्गो विषोढगाढपरीषहोपसर्गोऽतिक्रम्य । सार्द्धषण्मासाधिकद्वादशवर्षमात्रं छद्मस्थपर्यायं विधाय घातिकर्मक्षयं समुत्पाद्याखिललोकालोकप्रकाशनप्रत्यलं केवलं विहरन् ग्रामारामनगराकरविहारमण्डितां वसुमतीं श्रमणो भगवान् महावीरोऽद्य समवसृतस्तदर्शनवन्दनाद्यर्थमेत यात । यास्यथ गता यास्याम इत्याद्यनेकप्रकारं परस्परमालापं कुर्वाणं सकलमेव तन्नगरनिवासिलोकमालोक्य समुत्पन्नकुतूहलः समासन्नवर्त्तिनमाहूय कञ्चुकिनं पप्रच्छ-अहो कोऽयमत्राद्योत्सवप्रकारो यत्र समस्त एव सान्तःपुरपरिजनो जन एष प्रयाति ?, तेन चलोकवाक्यात्पूर्वमेवावगतवृत्तान्तेनोक्तं-यथा ब्राह्मणकुण्डग्रामनगराबहिबेहुशाल्कचैत्ये तवैव || मातुलः श्वशुरश्च श्रमणो भगवान् महावीरः समवसृतस्तद्वन्दनाद्यर्थमेष लोक एवमुत्सुको व्रजति, एतदाकर्ण्य हर्षप्रकर्षोंदिन्नरोमाञ्चो निजसेवकं पार्श्ववर्तिनमवादीद-यथा गच्छ शीघ्रं यानशालायां चतुर्घण्टं रथं साश्वं प्रगुणीकृत्यात्रोपतिष्ठ येनाहमपि भगवद्वन्दनाय गच्छामि, स यथाऽऽज्ञापयति कुमार इत्यभिधाय त्वरितपदैर्भवनान्निश्चक्राम, कुमारस्तु ततः स्थानादुत्थाय मज्जनगृहं जगाम, तत्र स्नात्वा विहितकर्पूरकस्तूरिकामश्रश्रीचन्दनविलेपनो गृहीतसारालङ्कासे यावदास्ते JainEducation For Private Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy