________________
तं ईसि हसिऊण ॥ २॥ पुत्त ! कहं अहमिमिणा बहुपाणियघायकारणेण सव्वसत्ताण मिच्छत्तविवद्धएण तुज्झ असेससत्थगहणेण विपरिओसमुव्वहामि ?, केवलं दुक्खमेव मज्झ इमिणा, जओ न इमेण पढिएणवि इट्ठफलसं. पत्ती पाउणिज्जइ, भणियं च-" श्रुतं यन्न विरागाय, न धर्माय न शान्तये । सुबह्वपि तदभ्यस्तं, काकवासितसंनिभम् ॥१॥" किञ्च-“ पठितं श्रुतं चशास्त्रं गुरुपरिचरणं च गुरुतपश्चरणम् । घनगर्जितमिव विजलं विफलं सकलं दयाविकलम् ॥२॥" वेयसत्थेसु य पढमं हिंसापरूवणमेव,जओ भणियं-“षड् शतानि नियुज्यन्ते, पशूनां मध्यमेऽइनि । अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः ॥१॥” इत्यादि, "ता जइ सच्चं हरिसं जणेसि मे तह य सव्वसताणं । ता पढसु दिद्विवायं तेलोकसुहावहं वच्छ ! ॥१॥ एवं जणणिवयणमायण्णिऊण चिंतिउं पयत्तो-भो कत्थ केत्तिओ वा पावेयव्वो य कस्स पासंमि ? । दिहीण दसणाणं जो वाओ भण्णए कोवि ॥ १॥ पढिऊण जेण सिग्धं जणणीऍ जणेमि परममाणंदं । इय चिंतिय पुण पुच्छइ विणएण कयंजली सीसे ॥२॥ माऊए भणिय-वच्छ! इओ नाइदूरे अस्थि उच्छुघरमुज्जाणं, तत्थ तोसलिपुत्ता नाम आयरिया, तेहिंतो पाविहिसि दिहिवायंति, तओ उडिओ ताओ ठाणाओ, गओ नियसयणीयमंदिरं, तत्थ तहविहविणोएण कंचि वेलं गमिऊण
Jan Education in le
For Private Personal use only