SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ तं ईसि हसिऊण ॥ २॥ पुत्त ! कहं अहमिमिणा बहुपाणियघायकारणेण सव्वसत्ताण मिच्छत्तविवद्धएण तुज्झ असेससत्थगहणेण विपरिओसमुव्वहामि ?, केवलं दुक्खमेव मज्झ इमिणा, जओ न इमेण पढिएणवि इट्ठफलसं. पत्ती पाउणिज्जइ, भणियं च-" श्रुतं यन्न विरागाय, न धर्माय न शान्तये । सुबह्वपि तदभ्यस्तं, काकवासितसंनिभम् ॥१॥" किञ्च-“ पठितं श्रुतं चशास्त्रं गुरुपरिचरणं च गुरुतपश्चरणम् । घनगर्जितमिव विजलं विफलं सकलं दयाविकलम् ॥२॥" वेयसत्थेसु य पढमं हिंसापरूवणमेव,जओ भणियं-“षड् शतानि नियुज्यन्ते, पशूनां मध्यमेऽइनि । अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः ॥१॥” इत्यादि, "ता जइ सच्चं हरिसं जणेसि मे तह य सव्वसताणं । ता पढसु दिद्विवायं तेलोकसुहावहं वच्छ ! ॥१॥ एवं जणणिवयणमायण्णिऊण चिंतिउं पयत्तो-भो कत्थ केत्तिओ वा पावेयव्वो य कस्स पासंमि ? । दिहीण दसणाणं जो वाओ भण्णए कोवि ॥ १॥ पढिऊण जेण सिग्धं जणणीऍ जणेमि परममाणंदं । इय चिंतिय पुण पुच्छइ विणएण कयंजली सीसे ॥२॥ माऊए भणिय-वच्छ! इओ नाइदूरे अस्थि उच्छुघरमुज्जाणं, तत्थ तोसलिपुत्ता नाम आयरिया, तेहिंतो पाविहिसि दिहिवायंति, तओ उडिओ ताओ ठाणाओ, गओ नियसयणीयमंदिरं, तत्थ तहविहविणोएण कंचि वेलं गमिऊण Jan Education in le For Private Personal use only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy