________________
कथयामि तावत्प्रतीक्षस्व, मा दूरमुन्मनीभः, एतदुक्त्वा गताऽसौ श्रीमतीसमीपम्, अचकथदमुष्यास्तद्वृत्तान्तं, पश्चाद्राज्ञो । निवेद्योभयव्यतिकरं महाविभूत्या पाणिग्राहणपूर्व संघटयामास कुमारेण सममेतां, विसृष्टा चोत्कृष्टसन्मानेन पितृभ्यां, अन्यदा साई निजभा ययौ लोहार्गलनगरं, तत्र सुकृतानुभावसंपद्यमानसमीहितार्थसार्थयोस्त्रिवर्गसारं विषयसुखसंभारमनुभवतोस्तयोरतिजग्मुः कियन्तोऽपि वासराः, वैरसेनचक्री च लोकान्तिकदेवप्रतिबोधितः सांवत्सरिकमहादानपूर्व ज्येष्ठपुत्रं पुष्कलपालं राज्ये निवेश्याङ्गीकृतसर्वसङ्गविरतिः समुत्पन्नकेवलज्ञानो धर्मतीर्थं प्रवर्त्तयामास, वज्रजङ्घस्य ।
तु जनितनिजगुणजनमनोविस्मयः समजनि तनयः, इतश्च--कदाचित्पुष्कलपालस्य विसंवदिताः केचित्सामन्ताः, Kलततः पुष्कलपालेन वज्रजङ्घस्य दूतः प्रहितो यथा भवता श्रीमतीसमेतेन शीघ्रमागन्तव्यं तदनन्तरं सोऽपि
थै दूतादवगम्य प्रचुरतरस्कन्धावारसहितः स्वपुत्रं नगरे संस्थाप्य प्रतस्थौ समं श्रीमत्या तदभिमुखं, तदन्तराले च शरवणमार्गेण गन्तव्यं, तस्मिंश्च गुणदोषविज्ञायकलोकेन निषिद्धो वज्रजङ्घो, यथाऽत्र दृष्टिविषाः सर्पाः । सन्ति, तस्मादनेन पथा न गन्तव्यं, पश्चादसौ परिरयेण तान् परिहरन् क्रमेण प्राप पुण्डरीकिणी, विज्ञाततदागमनाश्च तत्सामन्ताः प्रणता भयेन पुष्कलपालस्य, सोऽपि गृहागतयोस्तयोर्विधायोचितप्रतिपत्तिं प्रीत्या धृत्वा च कतिचिदिनानि
Jain Education img
For Private Personel Use Only
alww.jainelibrary.org