SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ श्रीनववृह वृत्ता अन्न र्थदण्डे कुमार कथा सलिलार्थ सीरपाणिः केशवोऽपि मनाक् शीतलच्छायायां व्यवस्थितः शिशिरवनमारुताप्यायितशरीर आच्छाद्यात्मानं अनर्थदण्डपीतवर्णोत्तरीयवस्त्रेण सर्वतो वामजानुन उपरि विधायेतरपादं सिषेवे निद्रासुखं, अत्रान्तरे तत्प्रदेशनिकटवर्तिना दोष यादव|ऽऽगत्य कुतोऽपि जराकुमारेण कनकपृष्ठहरिण एष तिष्ठति तद् व्यापादयाम्येनमिति बुद्ध्या दूरवर्त्तिनैव क्षिप्त्वाऽति| तीक्ष्णशरं विद्धश्चरणतले, ततः कोऽयमज्ञातचर्ययैव मामेवं विश्रब्धसुप्तं जघान ?, न खलु पौरुषाभिमानिनः सुप्तप्रमत्तादिषु प्रहरन्ति, मयाऽपि षष्टयधिकत्रिशतसङ्ख्यसंग्रामेषु न कश्चिदज्ञातकुलशीलस्वरूपः पुरुषो विनाशित इत्यादि प्रतिपादयन् मुखमद्घाट्य यावदीक्षाञ्चके चक्रपाणिस्तावज्जराकुमारस्तदाकर्ण्य सखेदमाः किमेतन्मया व्यधायि? न भवत्येष स्वर्णपृष्ठसारङ्गः, केवलमेतद्बुद्धिविप्रलब्धेन तरुनिकरावच्छादितमूर्त्तिना मया मनुष्य एव कश्चिदेष ।। वाणेनाजन्ने, तद्गच्छामि तावदेतदन्तिकं पश्यामि कोऽयमित्यादि चिन्तयन् समागतो विष्णुसमीपं, जातं परस्परदर्शनं, कथितं जराकुमारेण स्वकुलमात्मनो वनप्रवेशकारणं च, ततो वासुदेवेन प्रसार्य बाहू एह्यह्यालिङ्ग निर्वापय । चिरकालभवद्विरहदहनदंदह्यमानमेतन्मदीयमझं स्वसङ्गमजलेन, यद्रक्षानिमित्तं च द्वादश वर्षाणि सकलसंसारसुख- ॥ २३५ ॥ । विमुखेन स्थितं वनवासदुःखमनुभवता सोऽहं हरिविधात्रा संयोजितो भवतः, ततोऽसौ बाष्पभरभार्यमाणलोचनः । Jan Education inte For Private Personal use only vniww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy