________________
47
समागत्य तदन्तिकं पतित्वा पादयोः प्रलपितुमारेभे यावत्तावदूचे चक्रपाणिना-भ्रातः! मा प्रलापीर्यतः-" अन्यथा स्यान्महामेरुरन्यथा स्यादिनोद्गमः । अन्यथा स्यात्रिलोकीयं, नान्यथा जिनभाषितम् ॥१॥" तद्यावदद्यापि बलदेवो नायाति तावत्प्रयाहि पाण्डुमथुराभिमुखं, मा महिनाशवीक्षणोत्पन्नकोपः सोऽपि भ्रातृवधमनुष्ठास्यति, गृहाण चेदं मदीयं कौस्तुभरत्नं दर्शनीयं प्रत्ययहेतोः पाण्डवानां, कथनीयं च मामकं मिथ्यादुष्कृतमित्यभिधाय संप्रेष्य चैन स्वयं नमो भगवते यादवकुलावतंसभूताय श्रीमदरिष्ठनेमये नमः सर्वसिद्धेभ्यो नमोऽतीतानागतवर्तमानार्हयः, हा न सुन्दरं कृतं पापेन द्वैपायनेन, यदि नाम खलीकृतोऽसौ कुमारैस्तथाऽपि न निःशेषलोकक्षयकरणेनेदृशमना
यचेष्टितमस्योचितं, भविष्यति ममापि कोऽयवस। ज्ञास्याम्येतच्चेष्टितस्य माहात्म्यमित्यादि विचित्रध्यानमापूरयन्नेव , Nक्षणेन प्राप्तः परासुतां, आयातोऽत्रावसरे सलिलपरिपूर्णपद्मिनीपत्रपुटकपाणिः सीरपाणिः, दृष्ट्वा मृतं मोहमुपागतः,
लब्धचेतनश्च यथा स विललाप यथा च प्रणष्टविवेकः षण्मासान् यावत् स्कन्धाधिरोपितमवहदेनं यथा च सिद्धार्थदेवेन प्रतिबोधितो व्रतमादाय ब्रह्मलोककल्पं गत इत्यादि तथा सर्व सविस्तरं वक्ष्यमाणकुरङकथानकादवगन्त. व्यम् ॥ इह च ते कुमारा मद्यप्रमादरूपादनर्थदण्डाद् विनष्टास्तस्मादनर्थदण्डविरतिविधेयेति द्वारगाथाभावार्थः ॥ सम्प्रति गुणहारम्
Jain Education Inteman
For Private Personal Use Only
www.jainelibrary.org