________________
श्रानव० बृह द्रवत्ता अन
दण्डे
॥ २३६ ॥
Jain Education International
जे पुण अणत्थदंडं न कुणंति कयंपि कहवि निंदंति । ते अंगरक्सडो व्व सावया सुहनिही हुंति ॥ ८८ ॥
6
पुनरर्थदण्डं निष्कार्यं शस्त्रप्रदानादि ' न कुर्वन्ति नो विदधति, ' कृतमपि रचितमपि ' कथमपि ' अनुपयोगादेः ' निन्दन्ति' जुगुप्सन्ते ते " अङ्गरक्षणश्राद्ध इव शरीररक्षानियुक्तकश्रावक इव श्रावकाः ग्रं० ६५०० ) श्रमणोपासकाः 'सुखनिधयः' सद्वेद्योदयनिधानानि 'भवन्ति' जायन्त इति गाथाऽक्षरार्थः ॥ भावार्थः कथानकगम्यः, तच्चेदम्
3
For Private & Personal Use Only
गुणे अङ्गर
क्षिक दृष्टान्तः
गा. ८८
पृथिवी प्रतिष्ठित नगरे गुरुप्रतापप्रसाधितप्रचुर मण्डलोऽरिदमनो राजा, तस्य जिनपालचन्द्रपालनामानौ सम्यग्मिथ्या दृष्टौ (टी) अङ्गरक्षकावभूतां, तयोश्च खड्गव्यग्रकरयोः सततमेव राज्ञः शरीरेऽप्रमत्ततया रक्षाविधानमाचरतो| रतिक्रान्तः कियानपि कालः, अन्यदा च नरपतिर्विजययात्रार्थं कटकनिवेशं कृत्वा नगराद्वह्निर्व्यवस्थितः, तत्र च रात्रिप्रयाण कसञ्जाताकस्मिक सैनिक लोकसंभ्रमे कथञ्चित्तयोर्विस्मृतौ स्वस्खखड्गौ, अर्द्धपथप्रयातयोश्च स्मृतिमार्गमवतीर्णौ, ततो जजल्पतुः परस्परं - आवयोस्तत्र विस्मृतौ कृपाणदण्डौ, ततः सम्यग्दृष्टिनोक्तं - भो चन्द्रपाल ! प्रत्या
| ॥ २३६ ॥
www.jainelibrary.org