SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ नवपद बृह सम्यक्त्वाघि. ॥६८ परिणामविशेषाः सम्यक्त्वं दूषयन्ति तेऽनुक्ता अप्येतज्जातीयकत्वादाक्षिप्ताः न चैते न सम्यक्त्वदूषकाः, यथाऽऽहुः उपबृंशयां श्रेणिका पूज्यपादाः-" नो खलु अप्परिवाडिए निच्छयओऽमइलिए व सम्मत्ते । होइ तओ परिणामो जत्तो अणबूहणाईया| R॥ १॥” अत एषामप्युदाहरणानि श्रोतृणां सुखावगमाय दर्शनीयानि, तानि च यद्यपि साधर्म्यवैधर्म्यभेदाद् द्विधा संभवन्ति तथाऽपि मूलवृत्तिकृता 'उपबृंहणायां श्रेणिकराजा स्थिरीकरणे आर्याषाढो वात्सल्ये वज्रस्वामी प्रभावनायां विष्णुकुमारादयो दृष्टान्ता यथायोगमभ्यूह्य वाच्या' इत्युक्तमतो मयाऽपि तान्येव प्रपञ्च्यन्ते, अत्र चानुपबृंहणं नामोपबृंहणाया अकरणस्वभावम । ज्ञानदर्शनादिगुणान्वितानां सुलब्धजन्मानो यूयं युक्तं च भवाहशामिदमित्यादिवचोभिस्तद्गुणोत्कीर्तनरूपा, तस्यां श्रेणिको निदर्शनं, यत उपबृंहितोऽसौ देवादिभिः सद्भूतगुणश्लाघया, अथवा श्रेणिकेनोपबृंहणा संजयसाधोर्या कृता सा दृष्टान्ततया वाच्या, यतस्तत्कथानकमेवम् पुरा मगधजनपदे राजगृहनगरस्वामी चतुरङ्गयूथिनीबलोदलितनिखिलारातिचक्रः श्रेणिकनामा नृपतिरासीत, स चान्यदाऽश्ववाहनिकायां निर्गतो विकसितविविधकुसुमसमूहावच्छादितानेकद्रुमलतोपशोभिते समुत्पतन्निपत-०६८॥ न्नानाविधविहगावलीविराजिते मण्डिकुक्षिनाम्न्युद्याने तरुमलव्यवस्थितमसमशमसमाधिनिषण्णमानसं परित्य Jain Educationlmallonal For Private & Personal Use Only |www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy