________________
Jain Education Int
| परिक्खावियं पच्चइयपुरिसेण मंतिगिहं जात्र दिट्ठाई आओगाई सज्जिज्ज माणाई, तओ कुविओ राया, आगओ सयडालो, | जत्तो २ सयडालो पाएसु पडइ ततो २ परम्मुही ठाइ राया, ताहे गओ घरं मंती, तया य सिरिओ नंदस्स पडिहारो, सो हक्कारिऊण भणिओ-वच्छ ! राया तेण धिजाइएण बुग्गाहिओ अम्होवरिं, तो जाव कुलक्खयं न करेइ ताव कुलरक्खानिमित्तं तुमं रण्णो पायपडियं ममं मारेसु, सो नेच्छइ, सयडालो भणइ अहं तालउडं त्रिसं भक्खिहामि पायपडणसमए, तओ तुमं घायं करेज्जसुत्ति, तेण पडिरसुयं, कयं च तहेव, एवं च सयडालेण अवि जीवियं परिचत्तं, न परतित्थियपसंसा कया, एवमण्णेणऽवि न कायव्यत्ति ।
परतीर्थिकोपसेवायां तु सौराष्ट्रश्राव कोपदर्शनं, तत्कथानकं च मिथ्यात्वोत्पत्तिद्वारे संसर्गजमिध्यात्वेऽभिहितमिति नोच्यते । ननु अन्येऽप्यनुपबृंहणादयोऽतिचारभेदाः सन्त्येव, यदाह - " संथवमाई य नायव्वे " त्यादिशब्द व्याख्यानयन्तः पूज्यपादाः- “ अण्णेवि य अइयारा आईसदेण सूइया एत्थ । साहम्मिअणुववूहणमथिरीकरणाइया ते उ ॥ १ ॥ " तत्किमत्र सूत्रे नियतसङ्ख्याप्रतिपादकं पञ्च शब्दोपादानं ?, सत्यमुपलक्षणत्वाददोषः, किञ्च 'दूति सम्मत्त ' मिति विशेषणेनेदं लक्ष्यते - सम्यक्त्वदूषकत्वेन शङ्कादयोऽतिचाराः, ततश्चान्येऽप्यनुपबृंहणादयो ये
For Private & Personal Use Only
w.jainelibrary.org