________________
शकडाला
६७॥
नवपद बृह. अणवरयं चिट्ठइ ?, मंतिणा भणियं-देव ! अविण्णायपरमत्थो जणो, जइ पुण न एवं तो तत्थेव गंतुं पेच्छामो प्रशंसायां सम्यक्त्वा Malकोउयंति, तओ तमत्थं पडिवज्जिऊण राइणा भणियं-पभाए चेव गमिस्सामो, एवं कीरउत्ति भणिऊण उछिओ
मंती, गओ नियगेहं,वियालवेलाए आइट्ठो पच्चइयपुरिसो,जहा-गंतृण गंगाए अलक्खिओ अच्छिऊण जं किंचि वररुई। Nठवेइ तं आणेज्जसुत्ति, तेणवि संपाडियं जहाइ8 मंतिणो, पहाया रयणी, कयगोसकायव्वो गओ मंती राउलं, रायवि ।
समं मंतिणा गओ तदंसणत्थं, गंगं थुणतो दिवो वररुई, थए निव्वत्ते मग्गिउं पयट्टो जंतं पाएण हत्थेण य. णत्थि, तओ विलक्खो जाओ, एत्थंतरंमि सयडालेणं जइगंगा न देइ तो अहं देमि गिण्हसुत्ति भणिऊण कड्डिया दीणारपोत्ती, दंसिऊण राइणो समप्पिया तस्स, सोऽवि ओहामणाए नियमुहं दंसिउमपारयंतो नीहरिओ तट्ठाणाओ,
पओसमावण्णो मंतिणो उवरि, छिड्डाणि से मग्गइ, पयट्रो तस्स दासिं ओलग्गिउं, तीसे सयासे पुच्छइ निच्चमेव तग्गिहवKa इयरं, सावि मुद्दयाए सव्वं कहेइ, अण्णया सिरियस्स विवाहूसवे रण्णो ढोइयव्वंति बुद्धीए तग्गेहे आओगो सज्जिज्जइ,
तओ तीए साहियं वररुइणो, तेणवि लडं छिदंति चिंतियं, तेण चेडरूवाणि मोयगेहिं उवयरिऊणाढत्ताणि पढावेडे, “एहु । लोउ नवि जाणई जं सयडालु करेसइ । राय नंदु मारेविउ सिरियउ रज्जि ठवेसइ ॥१॥" तं च परंपराए सुयं राइणा,
in Education International
For Private Personal Use Only
www.jainelibrary.org