________________
शिके.
श्रीनवह पति ' संकोचयति सोऽयं देशावकाशिकभेद इति प्रक्रमः, अस्य चेयं भावना-केनापि श्रावकेण सुगुरुसमीपे भेदद्वारं गा. वृत्तौ .
१०३ उत्पदेशावका
पर्युषणावधि चतुर्मासकावधि वा दिक्परिमाणादि गृहीतं, तच्च संशय्योत्थानकाले नमस्कारावबोधपूर्वकं यदाऽनुस्मृत्यत्तिद्वारं गा.
पुनरेवं विचिन्तयति-अतिपुष्कलमिदं न मे प्रतिदिवसमेतावद् विषयीभविष्यति तस्मादद्यतनदिवसादौ सङ्कोचयाम्येतदहं, ॥ २६५ ॥ ततस्तथैवास्य सङ्कोचयत एको देशावकाशिकभेदः, अन्यश्च भेद एवं-' रात्रौ ' रजन्यां स्वापकाले इति तात्पर्य 'तदपि ।
नियमयति । यत्प्रातर्दिनादौ नियतं कृतं तदेव नियन्त्रयति, सङ्क्षिप्ततरं करोतीत्यर्थः, कथं नियमयति ? इत्याह-IN 'भेदेन ' पृथिव्यादिग्रहणविकल्पेन 'विशिष्टतरमेव प्रधानतरमेवेतिगाथार्थः॥ एतच्च यथा जायते तथा कथ्यते
एगविहं तिविहेणं सव्ववयाणं करेइ संखेवं ।
___ अहवा जहासमाही गंठीनवकारपरिमाणं ॥ १०४॥ 'एकविधं ' स्वयं न करोमीत्यायेकप्रकारं 'त्रिविधेन ' मनसा वाचा कायेनेत्येवंरूपेण 'सर्वव्रतानां समप्रस्ताणुव्रतादिविरतिविशेषाणां 'करोति : विदधाति 'सङ्केप' समासं, अन्यभङ्गोपलक्षणं चैतत् , एतदुक्तं भवति-य | ॥ २६५ ॥
एकविधत्रिविधेन सर्वव्रतसङ्कपं करोति तस्यानेनैव भङ्गकेनैतदेशावकाशिकं जायते. सर्वव्रतसङ्कपरूपदेशावकाशि-I12
For Private
Personal Use Only
www.jainelibrary.org