SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ शिके. श्रीनवह पति ' संकोचयति सोऽयं देशावकाशिकभेद इति प्रक्रमः, अस्य चेयं भावना-केनापि श्रावकेण सुगुरुसमीपे भेदद्वारं गा. वृत्तौ . १०३ उत्पदेशावका पर्युषणावधि चतुर्मासकावधि वा दिक्परिमाणादि गृहीतं, तच्च संशय्योत्थानकाले नमस्कारावबोधपूर्वकं यदाऽनुस्मृत्यत्तिद्वारं गा. पुनरेवं विचिन्तयति-अतिपुष्कलमिदं न मे प्रतिदिवसमेतावद् विषयीभविष्यति तस्मादद्यतनदिवसादौ सङ्कोचयाम्येतदहं, ॥ २६५ ॥ ततस्तथैवास्य सङ्कोचयत एको देशावकाशिकभेदः, अन्यश्च भेद एवं-' रात्रौ ' रजन्यां स्वापकाले इति तात्पर्य 'तदपि । नियमयति । यत्प्रातर्दिनादौ नियतं कृतं तदेव नियन्त्रयति, सङ्क्षिप्ततरं करोतीत्यर्थः, कथं नियमयति ? इत्याह-IN 'भेदेन ' पृथिव्यादिग्रहणविकल्पेन 'विशिष्टतरमेव प्रधानतरमेवेतिगाथार्थः॥ एतच्च यथा जायते तथा कथ्यते एगविहं तिविहेणं सव्ववयाणं करेइ संखेवं । ___ अहवा जहासमाही गंठीनवकारपरिमाणं ॥ १०४॥ 'एकविधं ' स्वयं न करोमीत्यायेकप्रकारं 'त्रिविधेन ' मनसा वाचा कायेनेत्येवंरूपेण 'सर्वव्रतानां समप्रस्ताणुव्रतादिविरतिविशेषाणां 'करोति : विदधाति 'सङ्केप' समासं, अन्यभङ्गोपलक्षणं चैतत् , एतदुक्तं भवति-य | ॥ २६५ ॥ एकविधत्रिविधेन सर्वव्रतसङ्कपं करोति तस्यानेनैव भङ्गकेनैतदेशावकाशिकं जायते. सर्वव्रतसङ्कपरूपदेशावकाशि-I12 For Private Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy