________________
"
|' साहूणं ति साधयन्ति पौरुषेयीभिः क्रियाभिर्मोक्षमिति साधवस्तेभ्यः कीदृशेभ्यः ? इत्याह-' गुणसहस्रकलितेभ्यः गुणाः- मूलोत्तरगुणलक्षणास्तेषां सहस्राणि अष्टादशशीलाङ्गसहस्ररूपाणि तैः कलिता - युक्तास्तेभ्यः, अनेन | नामादिसाधुव्यवच्छेदेन भावसाधुभ्य इत्युक्तं भवति, तेभ्यो नमामि, येषां किमित्याह - येषां मुखात् वदनात् 'नित्यं सदा 'सत्यं ऋतं चतुर्विधं कायमनोवागजिह्मताऽविसंवादनरूपं जिनमतप्रसिद्धमेव, तथा च वाचकमुख्य:- " अविसंवादनयोगः, कायमनोत्रागजिह्मता चैत्र । सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र ॥ १ ॥ " अथवा दशविधं सत्यं दशवैकालिकनियुक्तिप्रसिद्धं तदुक्तम् - " जणवय सम्मय ठवणा, नामे रूवे पडुच्चसच्चे य । ववहार भाव जोगे दसमे ओवम्मसच्चे य ॥ १ ॥ " 'अमृतमिव पीयूषमिव आह्लादकत्वात् पज्झरइति प्रक्षरति प्रसरति निर्गच्छतीतियावदिति गाथार्थः ॥ ३६ ॥ उक्तं मृषावादभावनाहारं तद्वचनाच्च समाप्तं नवप्रकारमपि मृषावादव्रतम्, अधुनाऽदत्तादानाख्यं तृतीयाणुत्रतं नवभेदमभिधित्सुः क्रमागतं प्रथमद्वारमाहसामीजीवादत्तं तित्थयरेणं तहेव य गुरूहिं । एयस्स उजा विरती होइ अदत्ते सरूवं तु ॥ ३८ ॥
5
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org