SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ नवपद२मृषावादे भंगभावनाद्वारे गा. ३६-३७ ॥ ११५॥ अब्भक्खाणाईणि उ जाणंतो जइ करेज तस्स भवे । भंगो पावस्सुदए मूलं सो सम्बदुक्खाणं ॥ ३६ ॥ अभ्याख्यानं' प्रागुक्तस्वरूपं तदादियेषां स्वदारमन्त्रभेदाद्यतिचारपदानां तान्यभ्याख्यानादीनि 'जानन्' अवबुध्यमान आकुट्टयेतियावत् 'यदि कुर्यात् ' चेद्विदध्यात्तदा 'तस्य ' मृषावादबतिनो ‘भवेद्भङ्गः' संपद्येत । विनाशः, अलीकविरतेरिति शेषः, 'पापस्योदये ' पातकस्य विपाकानुभवे, द्वितीयकषायप्रादुर्भाव इति तात्पर्य, 'मुलं' कारणं 'स तु स पुनः विनाशः 'सर्वदुःखाना' समस्तासातानामिहपरलोकभाविशरीरमानसानां, तुशब्दः प्रथमपादान्तव|प्यत्रार्थवशात्सशब्देन योजित इति गाथार्थः ॥३६॥ गतं भङ्गाहारं, सम्प्रति भावनाहारमुच्यते तेसिं नमामि पयओ साहणं गुणसहस्सकलियाणं । जेसिं मुहाउ निचं सच्चं अमयं व पज्झरइ ॥ ३७ ॥ इह गृहीतासत्यविरतिना गृहस्थेन सदैवैवमभिध्यानं कार्य, यथा-तेभ्यो 'नमामि'-प्रणिपतामि, क्रियायोगे ॥ ११५ ॥ चतुर्थी पूर्ववत, सूत्रे च षष्ठी चतुर्थीस्थाने, यत उक्तं-" छहिविहत्तीएँ भण्णइ चउत्थी "ति 'प्रयतः' प्रयत्नवान् । Jan Education Internation For Private Personal use only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy