________________
नवपद२मृषावादे
भंगभावनाद्वारे गा. ३६-३७
॥ ११५॥
अब्भक्खाणाईणि उ जाणंतो जइ करेज तस्स भवे ।
भंगो पावस्सुदए मूलं सो सम्बदुक्खाणं ॥ ३६ ॥ अभ्याख्यानं' प्रागुक्तस्वरूपं तदादियेषां स्वदारमन्त्रभेदाद्यतिचारपदानां तान्यभ्याख्यानादीनि 'जानन्' अवबुध्यमान आकुट्टयेतियावत् 'यदि कुर्यात् ' चेद्विदध्यात्तदा 'तस्य ' मृषावादबतिनो ‘भवेद्भङ्गः' संपद्येत । विनाशः, अलीकविरतेरिति शेषः, 'पापस्योदये ' पातकस्य विपाकानुभवे, द्वितीयकषायप्रादुर्भाव इति तात्पर्य, 'मुलं' कारणं 'स तु स पुनः विनाशः 'सर्वदुःखाना' समस्तासातानामिहपरलोकभाविशरीरमानसानां, तुशब्दः प्रथमपादान्तव|प्यत्रार्थवशात्सशब्देन योजित इति गाथार्थः ॥३६॥ गतं भङ्गाहारं, सम्प्रति भावनाहारमुच्यते
तेसिं नमामि पयओ साहणं गुणसहस्सकलियाणं ।
जेसिं मुहाउ निचं सच्चं अमयं व पज्झरइ ॥ ३७ ॥ इह गृहीतासत्यविरतिना गृहस्थेन सदैवैवमभिध्यानं कार्य, यथा-तेभ्यो 'नमामि'-प्रणिपतामि, क्रियायोगे ॥ ११५ ॥ चतुर्थी पूर्ववत, सूत्रे च षष्ठी चतुर्थीस्थाने, यत उक्तं-" छहिविहत्तीएँ भण्णइ चउत्थी "ति 'प्रयतः' प्रयत्नवान् ।
Jan Education Internation
For Private
Personal use only