SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ हेतुत्वाच्च भङ्ग इति भङ्गाभङ्गरूपतयाऽतिचारः, यदा पुनस्तीबसङ्क्लेशादभ्याख्याति तदा भङ्ग एव, व्रतनिरपेक्षत्वात, आह च-" सहसभक्खाणाई जाणंतो जइ करेज्ज तो भंगो । जइ पुणऽणाभोगाईहिं सो तो होइ अइयारो । ॥१॥" स्वदारमन्त्रभेदः पुनरनुवादरूपत्वेन सत्यत्वाद् यद्यपि नातिचारो घटते तथाऽपि मन्त्रितार्थप्रकाशन जनितलज्जादितः स्वदारादेर्मरणादिसंभवेन परमार्थतस्तस्यासत्यत्वात् कथञ्चिहङ्गरूपत्वादतिचार एव, तथा मूषोपदेशो यद्यपि मृषा न वादयामीत्यत्र न वदामि न वादयामीत्यत्र वा व्रते भङ्ग एव, न बदामीति व्रतान्तरे तु न किञ्चन, तथाऽपि सहसाकारानाभोगाभ्यामतिक्रमव्यतिक्रमातिचारैर्वा मुषावादे परप्रवर्त्तनं व्रतस्यातिचारोऽयं, अथवा व्रतसंरक्षणबुद्ध्या परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतोऽतिचारोऽयं, व्रतसव्यपेक्षत्वान्मृषावादे परप्रवर्त्तनाच्च भन्ना | भग्नरूपत्वाद्रतस्येति, कूटलेखकरणं तु यद्यपि कायेन मुषावादं न करोमीत्यस्य न करोमि न कारयामीत्यस्य वा व्रतस्य भङ्ग एव, व्रतान्तरे तु न किञ्चन, तथाऽपि सहसाकारादिनाऽतिक्रमादिना वाऽतिवारः, अथवा ' मृषावाद | IN || इति मषाभाषणं मया प्रत्याख्यातं इदं पुनलेखनमिति भावनया मग्धबुद्धेर्बतसव्यपेक्षस्यातिचार इति गाथाऽर्थः | ।। ॥ ३४ ॥ गतमतिचारहारमधुना भङ्गहारं प्रतिपाद्यते-- Jain Education in For Private Personal Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy