SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ नवपदबृह वृत्तौ अद स्वामी च-प्रभुर्जीवस्तु-आत्मा स्वामिजीवी ताभ्यामदत्तम्-अवितीर्ण स्वामिजीवादत्तं. 'द्वन्द्वात्परं पदं प्रत्येक-1 स्वाम्यद त्तादिस्वमभिसम्बध्यते । इति न्यायाददत्तशब्दस्य प्रत्येकं सम्बन्धः, खाम्यदत्तं जीवादत्तं च, तत्र यवस्तु हिरण्यादिकं रूपंगा.३८ खामिना स्वयं न वितीर्ण तत्स्वाम्यदत्तं, यत्तु पश्वादिजीवरूपं स्वपरिग्रहवर्ति कश्चिद्विनाशयति तत्तस्य जीवादत्त, यतस्तेन पश्वादिना न खल्वात्मप्राणास्तस्य हननायानुमताः, सर्वस्य जीवराशेजीवितकाम्यत्वात् तदुक्तम्-" सब्वे जीवावि इच्छन्ति, जीविडं न मरिज्जउं"। तथा 'तित्थयरेणं ति तीर्यतेऽनेन संसारसमुद्र इति तीर्थ-सम्यग्दर्शनादिपरिणामस्तदनन्यत्वात् सङ्घश्च तीर्थ, तत्करणशीलस्तीर्थकरस्तेन तीर्थकरेण, अदत्तमिति प्रथमपदसमस्तमपि पदमिष्टत्वात् सर्वत्र योज्यं, ततो यद्गृहस्वामिना आधाकर्मिकादि दत्तमप्यर्हताऽननुज्ञातमादीयते तत्तीर्थकरेणादत्तमिति. तहेव य गुरूहि ति यथा स्वाम्यदत्ताद्यदत्तं तथैव ' गुरुभिः । आचार्यादिभिरदत्तं यद् द्विचत्वारिंशदोषनिमुक्तमपि गुरूणामननुमत्या भुज्यते तद्र्वदत्तमिति, यदुक्तम्-- सत्तविहालोगविवजिर भुंजमाणस्स | तेणियं होइ: त्ति, सप्तविधालोकश्च-" ठाण दिसि पगासणया भायण पक्खेवणा य गुरु भावे । सत्तविहो आलो.|| ॥ ११३ ॥ ओ सयावि जयणा सुविहियाणं ॥१॥"ति गाथातोऽवगन्तव्यः, एतस्य चतूरूपस्यादत्तस्य या विरतिः-निवृत्तिः, ग्रहणं | Jain Education a l For Private & Personel Use Only 11 www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy