________________
Jain Education
पियंकरिया भिहाणाए चेडीए समं नरिंद्रेण सोमदेवो, कयं महावद्धावणयं, समइक्कंतेसु कइवयदिणेसु कयं पिऊहिं से नामं रक्खिउत्ति, वढिओ देहोवचएणं, अण्णया तस्सेव अणुओ जाओ फग्गुराक्खओ, रक्खिएण य पिउसयासंमि जावइया सुयसंपया तावइयं घेत्तूण 'विज्जासु असंतुद्वेण पुरिसेण होयन्त्रं 'तिमन्नमाणेण विण्णत्तो पिया - ज हा - तुज्झाएसेण पाडलिपुत्तं गंतूण सेसगंथे अहिज्जामि जइ विसज्जेहिसि, पिउणाऽवि जुत्तमिमंति भणमाणेणाणुण्णाओ, नरिंदनागरयसयणवग्गमणुजाणाविऊण गओ पाडलिपुत्तं, तत्थ तहात्रिहोत्रज्झायसमीवे थोत्रकाले चिय | अहीयाणि चोदसवि विज्जाठाणाणि, ताणि पुण इमाणि - " वेया चउरो अंगाणि छच्च तह नायवित्थरो चेव । मीमांसाय पुराणं चोदसमं धम्मसत्थं च ॥ १ ॥ रिउसामजजुअथव्वण वेया चत्तारि तेसिमंगाणि । सिक्खा कप्पो जोइस | निरुत्तवायरणनिग्घंटा ॥ २ ॥ " जाओ समत्थगंथत्थपारओ, अण्णया य पिउनरिंदसमाएसेण बहुविहपूयासकार पुरस्सरं । मोयाविऊण उवज्झाएहिंतो अत्ताणयं आगओ दसपुरं, पुव्वमेव विष्णायवइरेण राइणा करावियं ऊसियपडायं नगरं, सयं च एरावणविन्भमं समारुहिऊण करिवरं चाउरंगबलसमेओ मंतिसामंतपमुहनागरयाणुगम्ममाणो समं | सोमदेवेण गओ तयभिमुहं, कयसम्माणो य पिउनरिंदनागरयाईहिं महाविच्छड्डेणं हत्थिखंधारूढो उवरि धरिज्जमा -
For Private & Personal Use Only
999
www.jainelibrary.org