SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ पप्रच्छ-भगवति ! यन्मया निजभ्रातरि भर्तृबुद्ध्या चेष्टमानया पातकमुपार्जितं तच्छोधनोपायो भवदीयप्रव्रज्या भवति न वा ?, गणिन्योक्तं-भद्रे ! भवति, यत उक्तमस्मदागमे.-" सव्वावि य पवज्जा, पायच्छित्तं भवंतरक डाणं । पावाणं कम्माणं तो एत्थं नत्थि दोसोत्ति ॥ १॥" तत इदमाकर्ण्य प्रवर्द्धमानशुभाध्यवसायया तयोक्तंकायद्येवमविलम्बितं प्रयच्छ मे भगवति ! स्वकीयदीक्षा तयाऽपि तद्योग्यतामवगम्य दीक्षिता सा, गृहीतद्विविध-| शिक्षा कालेन षष्ठाष्टमदशमहादशादितपोविशेषशोषितशरीरा ब्रह्मचर्यभावनाः पञ्चापि विशेषेण पुनः पुनरावर्तयन्ती विशुद्धनवब्रह्मगुप्तिपरिपालनपरा प्रशस्ताध्यवसायस्थानकारोहणक्रमेण संजातावधिज्ञानावरणकर्मक्षयो । पशमाऽवधिज्ञानमन्ववापत, तेन ज्ञातः कुबेरदत्तो मात्रा सह विषयाननुसेवमानः, ततस्तत्प्रतिबोधनार्थ गणिनीमापृच्छ्य। जगाम मथुरापुरी, तद्गृहैकदेश एवानुज्ञाप्यावग्रहं स्थितवती, पित्रोः समक्षं च कदाचित्तं बालकमादाय-वत्स ! त्वं मे पुत्रोऽसि भ्राताऽसि भ्रातृजोऽसि देवरोऽसि, त्वत्पिता मे भ्राता पिता भ" श्वशुरश्च, तव जनन्यपि मम । माता श्वश्रूः सपत्नी भ्रातृभार्या चेति विरुद्धवचोभिरुल्लापयन्ती क्रीडयति स्म, ततः कुबेरदत्तो बभाण-आयें ! किमेवमसमञ्जसं जल्पसि ?, साध्वी प्रोवाच-महानुभाव ! नासमञ्जसं, यदि कौतुकमाभाति तदा शणु क्षणमात्रमव For Private & Personal Use Only www.jainelibrary.org in Education International
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy