________________
श्रीनवपदंब-धाय, ततः कथितः सर्वोऽपि जन्मप्रभृति वृत्तान्तः, ततश्चाहो ! दारुणमज्ञानं यद्वशेन मयेदमकृत्यमाचरितमिति - महेश्वरह चतुर्थेs
दृष्टान्ता णवते. परमसंवेगागतहृदयो निर्विण्णकामभोगः प्रबजितः, कुबेरसेनाऽपि तत्प्रभृति ब्रह्मचर्यरक्षणपरा विशिष्टश्राविकाऽभूत् ।।
इत्यनिवृत्तिदोषान् विज्ञाय निवृत्तौ यतितव्यमिति ॥ समाप्तं द्वितीयं कथानकम् ॥ अधुना वणिक्सुतोदाहरणं
.१४७॥
तृतीयमुच्यते
___ हस्तिनागपुरे रम्ये, सार्थवाहो महेश्वरः । तत्पत्नी वसुमत्याख्या, गर्भिणी साऽन्यदाऽभवत् ॥ १॥ तत्रैव तामसौ मुक्त्वा, स्वयं देशान्तरं गतः । वाणिज्याथै क्रमेणैषा, प्रसूता पुत्रिका ततः ॥ ९ ॥ वृद्धिं गता च दिवसैन चायातश्च तत्पिता । ज्ञापितं वसुमत्याऽस्य, त्वत्पुत्र्युद्वहनोचिता ॥ ३ ॥ संदिष्टममुनाऽमुष्यै, कन्यां त्वं परिणाययेः । लगिष्यन्ति यतोऽत्रैव, मे दिनानि कियन्त्यपि ॥४॥ तयाऽपि मथुरापुर्या. पुत्री सा परिणायिता। आगतः सोऽपि कालेन. तत्र भाव्यनियोगतः ॥ ५॥ जामातगह एवास्थान्न सम्बन्धं विवेद सः । प्रावृट्कालश्च तत्रास्य, समेतस्तिष्ठतस्तथा ॥ ६ ॥ जातश्च दिवसैः कैश्चित्तस्यालापादिपूर्वकः । दुहित्रा सह सम्बन्धः; परदारानिवृत्ततः ॥ ७ ॥ वर्षावृत्तौ स्वकं धाम, जगामावसरे प्रियाम् । अपच्छत् क त्वया पुत्री. प्रदत्ता ? साऽपि साञ्जसम् ॥८॥ अवोच.
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org