________________
न्मथुरापुर्या, तत आनायि तामसौ । स्वभुक्तां यावदद्राक्षीद्गतस्तावद्विलक्षताम् ॥ ९॥ साऽपि तं पितरं ज्ञात्वा, लज्जयाऽन्तः प्रविश्य च । शीघ्रमहन्धनं कृत्वा, प्राणत्यागमथाचरत् ॥१०॥ गाढानुपातज्वलनज्वालाऽऽलीलढिमानसः सूरीणामन्तिके दीक्षां, सद्यो जग्राह तत्पिता ॥ ११ ॥ अन्यद्वा वणिक्सुतोदाहरणमुपदर्श्यते
एकस्मिन् ग्रामे देवानन्दनामा वणिक् प्रतिवसति स्म, तस्य पत्नी गुणवत्यभिधाना, तत्पुत्री सुन्दरी. कसा च ग्रामान्तरवास्तव्येन यशोनन्दनामधेयेन कुलपुत्रकेण परिणीता, क्रमेण चास्या उदपादि नन्दाभिधः पुत्रो,
गतो वृद्धिमुपारूढो यौवनं च परिणायितः पितृभ्याम्, अन्यदा च मरणपर्यवसानतया जीवलोकस्य मृतस्तत्पिता । यशोनन्दः, सा च सुन्दरी तन्माता जाता दुश्चारिणी, ज्ञाता च नन्दपल्या, कथितं च नन्दस्य यथा त्वन्माता न ।
शोभना, न चासौ तद्वचनमनुमन्यते, अन्यदा च रजन्यामेकदेवकुले सा सन्दरी केनचिहिटेन सह दत्तसङ्केता। जातस्यैवागमनं प्रतीक्षमाणा यावत्तिष्ठति स्म तावत्तत्पुत्रो नन्दोऽपि केषाश्चित्खिङ्गप्रायाणां पुरुषाणां मिलितस्तस्यैव!
देवकुलस्य द्वारभूमिमाजगाम, ते च पुरुषाः कथञ्चित्तन्मध्यप्रविष्टास्तामेकाकिनी विलोक्य ताम्बूलादिदानपूर्व प्रार्थितवन्तः, क्रमेण तया सह सर्वेऽपि रमित्वा कियत्याऽपि वेलया बहिर्निर्गत्य तमेव नन्दं प्रवेशितवन्तः, सोऽपि ।
Jan Education in
For Private Personel Use Only
Hw.jainelibrary.org