________________
श्रीनवबृह दृष्टमात्रमपि स्त्रीणां मोहहेतुतयाऽसमञ्जसकारयित, तदिदानीं ममेदमेवोचितं यद्विजनारण्यावस्थानमिति कुरंग कथावृत्ती
नक विचिन्तयन्नेव स्त्रीजनाकुलेषु ग्रामनगरादिवसिमस्थानेष्वाहाराथमपि मया न प्रवेष्टव्यमिति घोराभिग्रहं गृहीत्वा अतिथिसं. विमागे
तत एव स्थानादनुपात्तभिक्ष एव विनिवृत्त्यानेकशशकशूकरकुरङ्गादिविविधश्वापदनिकेतनं वनं विवेश, ॥२८८॥ तत्रस्थस्य चामुष्य कदाचिदिनदशकात्कदाचिदिनपञ्चदशकादेवमादिव्यवधानेन तन्मार्गागन्तृसार्थादिभ्यः संपद्यते ।
कोऽपि कदाचिदप्याहारो, जायते तेन प्राणयापना, एवं च गच्छत्सु केषुचिदिवसेषु तस्य नियाजप्रशमधनस्य । महामुनेरुवीक्षणेन प्रपेदिरे वनचरा अपि बहवो भद्रकभावादिगुणसन्तति, न केवलं नरास्तिर्यञ्चोऽपि, एकश्च
कुरडशावः सतततदवलोकनोत्पन्नकर्मतानवसमुद्भुतजातिस्मरणोऽनवरतमेव तत्सेवाचिकीर्षया क्षणमपि न IN |मुमोच तत्पार्श्वम्, अपि च गच्छति गच्छति तिष्ठति तिष्ठति चाश्नाति चाश्नति मुनीन्द्रे । भक्तिपरीतः स मृगो ।
निजमित्रे सुहृदिवाव्याजः ॥ १॥ अन्येधुश्च तस्यामेवाटव्यां नपादेशेन गन्त्रीसमन्वित उपात्तोदात्तसंबलकः प्रासादोपयोगिकाष्ठग्रहणाय रथकार एकः समागत्य महातरुमेकमई कृतं कारयित्वा निशातकुठारकरैः कर्मकरैः संपन्ने प्रहरहयदिवसे तस्यैवाईच्छिन्नस्य तरोश्छायायामुपविश्य प्रारब्धायां तल्लोकोंजनवेलायां समायाते तस्मिन् महा
॥२८८॥
SReso
Jain Education in
For Private & Personel Use Only
W
ww.jainelibrary.org