________________
|पल्योपममात्रं चायः, तत्क्षये च वप्रावतीविजयवर्त्तिन्यां प्रभाराभिधानपुर्या वज्रजङ्घजीवः सुविधिनाम्नो वैद्यस्याङ्गजोऽभयघोषाभिधानोऽजनि, श्रीमतीजीवस्तुं श्रेष्ठितनयः केशवनामा संजातः, तत्रापि|| तथैवात्यन्तिकी स्नेहवृद्धिर्बभूव, तयोश्चान्येऽपि तस्मिन् भवे चत्वारो वयस्या राजाऽमात्यश्रेष्ठिसार्थवाहपुत्राला बभूवुः, ते च कदाचिदेकस्य कृमिकुष्ठदोषोपद्रुतस्य महामुनेः क्रियां कृत्वा तन्मूलपुण्योपार्जनेन पश्चिमवयोविरचित
श्रामण्यानुभावेन च बहदेवायुषो मृत्वाऽच्युतकल्प इन्द्रसामानिकाः सुरा उत्पन्नाः, ततश्च्युतोऽभयघोषजीव । व इहैव जम्बूद्वीपे पुष्कलावतीविजये पुण्डरीकिण्यां नगर्या वैरसेनराजस्य धारिणीदेव्या वजनाभनामा सूनुः संजातः, सच कालक्रमेण चक्री संपन्नः, इतरेऽपि वैरसेनस्य सनवः केशववर्जाः क्रमेण बाहसुबाहपीठमहापीठनामानो माण्डलिका राजानो जज्ञिरे, वैरसेनोऽपि प्रतिपन्नदीक्षो वज्रनाभस्य चक्रोत्पत्तिकाले केवलज्ञानमवाप्य धर्मतीर्थ । प्रवर्तितवान् , केशवजीवस्तु वज्रनाभचक्रिणः सारथिर्बभूव, केनापि कालेन सोऽपि समं तैश्चतुर्भिर्भ्रातृभिः सारथिना|| च भगवतो वैरसेनतीर्थकरस्य स्वपितुरन्तिके दीक्षा प्रपेदे, तेषां च मध्ये वज्रनाभश्चतुर्दशपूर्वधर इतरे चैकादशाङ्गविद आसन्, प्रभूतकालं च श्रामण्यं परिपाल्याराधितसमाधिमरणा उत्पेदिरे च सर्वेऽपि सर्वार्थसिद्धे महाविमाने
Jain Education in
For Private
Personal Use Only
www.jainelibrary.org