________________
रचरित्र
श्रीनवबृहः । देवत्वेन, स्थितिस्तत्र त्रयस्त्रिंशत्सागरोपमाणि, तत्क्षये च प्रथमं वजनाभजीवोऽजनि नाभिकुलकरसुतत्वेन, बाहु- श्रेयांसकुमा
वृत्तौ । अति प्रभृतिजीवास्तु क्रमेण तस्यैव भरते बाहुबलिब्राह्मीसुन्दरीभावेन जाताः, सारथिजीवस्त्वहं श्रेयांसः समजनि, तदेवमहो| विभागे लोकाः ! मया पूर्वमेव पुण्डरीकिण्यां वैरसेनस्तीर्थकरो दृष्टः, श्रुतं च तत्समीपे यथैष वज्रनाभो भारतक्षेत्रे तीर्थकरो ॥३१५॥ भविष्यति, ज्ञातश्च तदा तदन्तिकप्रबजितेनैष दानादिविधिः, केवलमेतावन्ति दिनानि भवान्तरस्मरणं नासीत् , अद्य
तु परमेश्वरावलोकनोपजातजातिस्मरणस्य सर्वमिदं मे प्रकटमभूत् , ततः कारितो मया भगवानवं पारणकं, येऽपि सुरशैलादिस्वप्ना अस्मदादिदृष्टाः समागतेन मत्पित्रा विचारयितुमुपक्रान्तास्तेषां मध्ये तदेव पारमार्थिकं फलं यत्सवंत्सरानशन
ष्यमाणमःतातस्य पारणकविधापनेन कर्मशत्रुविजये साहाय्यकरणकमिति, एतच्चाकर्ण्य जनोऽभिवन्द्य तं स्थानमुपगतः खं खं, श्रेयांसोऽपि च भक्त्या यत्र प्रतिलाभितो भगवान् मा ऋमिषीदा जनः पदानि तातस्य निजकपादाभ्यामिति तत्र दिव्यरत्नैः सत्पीठं कारयामास, पृष्टश्च जनेनोचे-नन्विदमादिकरमण्डलं, तदनु स्वस्वगृहेषु । जनोऽपि च यत्र जिनः पारणं चके तत्र तथाविधपीठं विधाप्य सन्ध्यात्रयेऽपि पूजयति, कालेन ख्यातिमगात् तच्चे. हादित्यमण्डलकं, श्रेयांसः पात्रदानानुभावसंपद्यमानोत्तरोत्तरकल्याणकलापः सुचिरमनुभूयसांसारिकसुखं भगवत
Jan Education
!
For Private Personel Use Only
STww.jainelibrary.org