SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ षड्युताश्चोक्तसख्यां पूरयन्ति, यतः-षट् सप्तगुणाः षड्युताश्चाष्टचत्वारिंशद्भवन्ति ४८, इयं च सप्तगुणा षड्युता । त्रीणि शतानि द्विचत्वारिंशदधिकानि ३४२, एतानि च सप्तगुणानि षड्युतानि चतुर्विशतिशतानि २४००, एतान्यपि सप्तगुणानि षडधिकानि षोडश सहस्राण्यष्टौ शतानि षडुत्तराणि १६८०६ । अथवा प्रकारान्तरं कथ्यते. प्राणातिपातादीनां पञ्चानां पदानामेकसंयोगेन पञ्च ५ द्विकसंयोगेन दश १० त्रिकसंयोगेन दश १० चतुष्कसंयोगेन पञ्च ५ पञ्चकयोगेनैकः १, तथा चोक्तम्-"पंचण्हऽणुव्वयाणं एकगदुगतिगचउक्कपणगेहिं । पंच य दस दस पणगेक्कगो य संयोग नायव्वा ॥१॥" संयोगानयनोपायश्चायम्-“ उभयमुहं रासिदुगं हेडिल्लानंतरेण भय पढमं । लडहरासिविहत्ते, तस्सुवार गुणं तु संजोगा ॥१॥" अस्या भावार्थ:-उभयमुखम्-उपर्यधोभावेन राशिद्वयं, द्वितीयपङ्क्तावित्थं स्थापयित्वाऽधस्त्यराशेर- ३३१११ न्त्यानन्तरो योऽङ्को द्विकस्तेनोपरितनराशेरन्तस्य पञ्चकस्य भागे हृते जातं साईद्वयं २॥ लब्धं च पुनरुपरितनाङ्केन चतुष्केन गुणितं जातं दश १०, द्विकसंयोगसङ्खयेयं, एवमन्येऽपि संयोगा आनेतव्याः, नवरमुपरितनराशावागतदशायङ्कस्यैवाधस्त्यराशित्रिकादिना भागहारादि कर्तव्यं, अथवा पश्चानां पदानामेकसंयोगे प्रत्येकं पञ्च ५, द्विकसंयोगे दश, ते चैवं-प्रथमद्वितीयप्रथमतृतीयप्रथमचतुर्थ Jain Education Inter For Private Personel Use Only Marjainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy