________________
श्रावकव्रत
भंगा
नवपद- प्रथमपञ्चमचारणया चत्वारः ४ द्वितीयतृतीयद्वितीयचतुर्थद्वितीयपञ्चमचारणया त्रयः ३ तृतीयचतुर्थतृतीयपञ्चमचार- २मृषावादे
Tणया दौरचतुथेंपञ्चमचारणया त्वेकः, सर्वे दश १० । एवं त्रिकादिसंयोगचारणाऽपि कर्तव्या, तथा चोक्तम्-" अह-IN ॥१०७॥ वा पयाणि ठविउं, अक्खे घेत्तण चरणं कुज्जा । एक्कगद्गाइजोगे, भंगाणं संख कायव्वा ॥१॥" ततश्च प्राणाति
पातादिपदानि द्विविधत्रिविधादिभिः षद्भिः पदैर्यान् भङ्गान् लभन्ते ते प्रत्येकं संयोगसंख्थया गुणिता मीलिताश्चोक्तसङ्ख्यां पूरयन्ति, तथाहि-यथा प्राणातिपातः षट् भड़ानाप्नोति, तथा मृषावादादयोऽपि, इत्येकसंयोगसङ्ख्यया । पञ्चलक्षणया षड् गुणितास्त्रिंशत् ३०, तथा प्राणातिपातमषावादद्विकयोगे यथा षट्त्रिंशत् तथा शेषद्विकयोगेऽपि, अतः षट्त्रिंशत हिकसंयोगैर्दशभिर्गुणितास्त्रीणि शतानि षष्टयधिकानि ३६०तथा प्राणातिपातमृषावादादत्तादानत्रिकयोगे यथा द्वे शते षोडशोत्तरे २१६ तथा शेषत्रिकयोगेऽप्यतो वे शते षोडशोत्तरे त्रिकसंयोगैर्दशभिर्गुणिते एकविंशतिः । शतानि षष्टयधिकानि २१६०, तथा प्राणातिपातादिचतुष्कयोगे यथा द्वादश शतानि षण्णवत्याधिकानि १२९६ एवं शेषचतुष्कयोगेऽपि, अतो द्वादश शतानि षण्णवत्यधिकानि चतुष्कसंयोगैः पञ्चभिर्गुणितानि चतुःषष्टिशतान्य. शीत्यधिकानि भवन्ति ६४८०, पञ्चकसंयोगस्य त्वकत्वात्तद्गुणराशेः क्षयवृद्धयभावात्सप्तसप्ततिः शतानि
॥१०७॥
Jain Education Interational
For Private & Personel Use Only
iww.jainelibrary.org