________________
AADur
Grahalular
GPAuru
Gro
RAMANAND
षट्सप्तत्यधिकानीत्यवस्थितैव सङ्ख्या. ७७७६ स्थापना चेयम्--
व्रतयन्त्रस्थापना चेयम्- भङ्गाप्रा| म अद में 4 भिलापश्चैवं-प्राणातिपातं प्रत्याचक्षे द्विविधं त्रिविधेनेत्याोकसं मो. हिकयोगे प्राणातिपातं प्रत्याचक्षे|
मृषावादं च द्विविधत्रिविधेन, प्राणातिपातं द्विविधत्रिविधेन मृषावाद द्विविधद्विविधेनेत्यादि यावत् प्राणातिपातेन मूलपदस्थेन मृषावादात सर्वपदगामिनो लब्धा भङ्गाः षट् ६, पुनः प्राणातिपातेन क्रमशः सर्वपदगा-51 मिना प्राप्ताः षट्त्रिंशद् ३६ भङ्गाः, एवं शेषद्विकसंयोगेष्वप्यूह्यं, त्रिकयोगे प्राणातिपातं मृषावादमदत्तादानं च । प्रत्याचक्षे द्विविधत्रिविधेन, प्राणातिपातं मृषावाद द्विविधत्रिविधेनादत्तादानं द्विविधहिविधेनेत्यादि यावत्प्राणातिपातमृषावादाभ्यां स्वस्थानादचलिताभ्यामदत्तादानात्सर्वचारिणो लब्धा भङ्गाः षट् ६ ततो मृषावादचारणया । षट्त्रिंशत् ३६ प्राणातिपातचारणया तु हे शेते षोडशोत्तरे २१६, एवं शेषत्रिकयोगेष्वपि, चतुष्कयोगे । त्रीणि पदानि तान्येव तुर्यपदं मैथुनं द्विविधत्रिविधेन प्रत्याचक्षे, पुनः पदत्रयं तथैव मैथुनं तु द्विविध
Jain Educational
For Private & Personal Use Only
w
ww.jainelibrary.org