SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रावकव्रतभंगा: ॥१०८॥ नवपद- द्विविधेनेत्यादि यावषट् ६ पुनः तृतीयपदस्य चारणया षट्त्रिंशत् ३६ द्वितीयपदस्य द्वे शते षोडशोत्तरे २मृषावादे ||२१६, प्रथमपदस्य द्वादश शतानि षण्णवत्यधिकानि १२९६, एवं शेषचतुष्कयोगेऽपि. पञ्चकयोगे तु चत्वारि तान्येव पञ्चमं च परिग्रहपदं द्विविधत्रिविधेन प्रत्याचक्षे. पुनः पदचतुष्टयं तथैव, परिग्रहपदं| तद्विविधद्विविधादिना यावहङ्गाः षट्, ततस्तूर्यपदचारणया षट्त्रिंशत् ३६ तृतीयचारणया द्वे शते षोडशोत्तरे | २१६ द्वितीयचारणया द्वादश शतानि षण्णवत्यधिकानि १२९६ प्रथमचारणया तु सप्तसप्ततिः शतानि षट्सप्तत्य. चाधिकानि ७७७६, एवं द्वादशव्रतभङ्गा अप्यूह्यास्तत्संख्या च-" तेरसकोडिसयाई. चुलसीजुयाई बारस य लक्खा ।। सत्तासीइ सहस्सा. दो य सता तह दुरग्गा य ॥१॥" आनयनोपायचोद्भाव्यः, तथा येऽपि द्विविधत्रिधादिपदेषु षट्सु चारणा क्रमेणैकविंशतिभङ्गा लब्धास्तेऽपि पञ्चव्रतचारणया द्वादशव्रतचारणया वाऽन्यान्यां भङ्गसङ्ख्यामुपजनयन्ति, तदानयनोपायश्च ' इगवीसं खलु भंगा निहिट्ठा सावयाण जे सुत्ते । ते च्चिय बावीसगुणा इगवीसं पक्खिवेयव्या ॥१॥" अनेन च लब्धं पञ्चव्रतभङ्गपरिमाणं यथा एकपञ्चाशल्लक्षाः त्रिपञ्चाशत्सहस्राणि षट IN शतान्येकत्रिंशदधिकानि ५१५३६३१, प्रागुक्तसंयोगादिवक्तव्यतया चेदं लभ्यते, तस्य च मूलसंयोगगुण्य Jain Eduent an inte For Private & Personel Use Only W w.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy