SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २मृषावादे नवपद- इगदगे । त्यनेन तु षड् भङ्गाः, ते चेमे-न करोमि मनसा वाचा १ न करोमि मनसा कायेन २ न करोमि वाचा विधानद्वार कायेन त्रयः ३, एवं न कारयामीत्यनेनापि त्रयः ३, सर्वे षट् ' एग इक्केण मित्यनेनापि षट्, ते च न करोमि म गो. ३१ ॥१०६ ॥ मनसा १ वाचा २ कायेन ३, एवं न कारयामीत्यनेनापि त्रयः सर्वे षट्, पण्णामपि पदानां सर्वसङ्ख्या २१, तथा । चोक्तं-" दुविहतिविहाइ छच्च उ, तेसिं भेया कमेणिमे हुंति। पढमेक्के दुन्नि तिया दुगेग दो छच्च इगवीसा ॥ १॥" ॥ एषां च स्थापना- एते चोत्तरगुणाविरतसहिता अष्ट, तथा च नियुक्तिकार:-" दुविहतिविहेण पढमो || दुविहं दुविहेण बीयओ होइ । दुविहं एगविहेणं, एगविहं चेव तिविहेणं ॥ १ ॥ एगविहं दुविहेणं एकक-101 विहेण छट्ठओ होइ । उत्तरगुण सत्तमओ अविरओ चेव अट्ठमओ ॥ २ ॥” अस्यैव च षट्कस्याणुव्रतपञ्चकैकादि. संयोगापेक्षया षोडश सहस्राणि अष्टौ शतानि षडुत्तराणि भङ्गानां भवन्ति, तदानयनोपायश्च " एगवए छब्भंगा निदिवा सावयाण जे सुत्ते । ते चिय पयवुड्डीए सत्तगुणा छज्जुया कमसो ॥ १॥"त्ति गाथातो बोद्धव्यः ॥ १०॥ तथाहि-प्राणातिपाताख्ये एकस्मिन् व्रते ये विविधत्रिविधादयः षड भारते च सप्तकेन ताडिताः Jain Education Intel For Private & Personel Use Only Ww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy