________________
श्रीनव०वृत-
वृत्ती
सामायिके
॥२६०॥
चातुर्यभूषिता । तत्समीपं ययौ युक्त्या, स्वाशीर्वादपुरस्सरम् ॥ ६० ॥ हृदयानन्दकारिण्या, भाषया भाषितं मितम् । । गुणद्वारे सु
दर्शनकथा. देवीभाषितमेकान्ते ततःस प्रतिभाषते ॥६॥धिगृधिगेतन्न वक्तव्यं,न श्रोतव्यं कदाचन। परस्त्री सकला वा,राजपत्नी विशेषतः॥६२॥ मया पुनर्विशेषेण, परदाराभिवर्जनम् । यावज्जीवं गृहीतं हि, तस्मात्कथ्यं न हीदृशम्॥६३॥तयाऽऽगत्य ततो देव्यास्तस्याः सर्व निवेदितम् । सामभेदादिना प्रोक्तो, न कथञ्चित्समीहते ॥ ६४॥ एतदाकर्ण्य सा देवी, पतिताऽलं महीतले । आश्वासिता कथञ्चिच्च, तालवृन्तानिलादिभिः ॥ ६५॥ तया धात्र्या पुनः प्रोक्ता, तिष्ठ पुत्रि! सुनिता । कार्त्तिक्यां पौर्णमास्यां ते, मेलयामि न संशयः ॥ ६६ ॥ इतः प्रभृति पूर्ववदेव यावढ़तग्रहणमिति ।। तं वृत्तान्तं परिज्ञाय, विधायोइन्धनं द्रुतम् । स्वयमेवाभया देवी, प्राणत्यागं चकार सा ॥ ६७ ॥ ततः पाटलि. पुत्रस्य, श्मशाने पूतनाकुले । उत्पेदे व्यन्तरीत्वेन, तथामृत्युविधानतः॥ ६८॥ स्वापराधभयाद् धात्री, पण्डिता तु तदैव हि । स्वत एव गता नंष्ट्रा. पुरं पाटलिपुत्रकम् ॥६९॥ देवदत्ताभिधा तत्र, वेश्यामाश्रित्य सा स्थिता । सुदर्शनगुणोत्कीर्ति, कुर्वती प्रतिवासरम् ॥ ७० ॥ सुदर्शनोऽपि कालेन, संयमाराधनापरः । गीतार्थो गुर्वनुज्ञातः, शिश्रायै- ॥२६० ॥ कविहारिताम् ॥ ७१ ॥ पञ्चरात्रं पुरे ग्रामे, चैकरात्रि महामुनिः । विहरन्नाजगामासौ, पुरं पाटलिपुत्रकम् ॥ ७२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org