SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ कुतूहलेन पप्रच्छ । निशि चरितं तमुवाच स नृपते ! किमतीतचरितेन ? ॥ ५० ॥ अत्याग्रहेण राज्ञो बभाण नरनाथ ! देहि यद्यभयम् । धाच्या अभयादेव्याः कञ्चुकिनां तदिह कथयामि ॥ ५१॥ राजोवाच श्रेष्ठिन् ! अयुक्तमेतत्तथाऽपि ते वचनम् । न विलध्यमतो दत्तं ब्रूहि त्वं सर्वमविकल्पम् ॥ ५२ ॥ भणितं ततोऽमुना नरपतिश्च देव्यां प्रकोपमापन्नः । उपशमितस्तेन पुनः संपन्नः श्रावको राजा ॥ ५३ ॥ राज्याईमस्मै वितरीतुमिष्टं, राज्ञा न चेयेष कथञ्चिदेषः । संसारग द्विनिवृत्तचेताः, स केवलं खं प्रविमोच्य राज्ञः ॥ ५४॥ दीनादिVलोकाय वितीर्य दानं, विधाप्य पूजां च जिनालयेषु । स धर्मघोषाभिधसरिपाचे. जग्राह दीक्षां प्रियया समेतः । ॥ ५५ ॥ अन्ये तु चारणश्रमणगमनानन्तरं कपिलावृत्तान्तवर्जमेतां कथां कथञ्चिदन्यथा कथयन्ति, यथाऽऽह श्रीवसुदेवसूरिः-अन्यदाऽत्यन्तरूपोऽसौ, राजमार्गेण लीलया । गच्छन् समन्वितो मित्रैः, राजदेव्याऽवलोकितः । ॥ ५६ ॥ पृष्टा चेटी यथा कोऽसौ, रूपनिर्जितमन्मथः। चेट्या समुद्रदत्तस्य, पुत्रोऽसाविति भाषितम् ॥ ५७ ॥ श्रावकः परमः ख्यातः, सञ्जयाऽसौ सुदर्शनः । ततः सातिशयं देवी, तदुपर्यनुरागिणी ॥ ५८ ॥ स्वधात्री प्राह मोहेन, मातस्त्वं शीघ्रमानय । एनं केनाप्युपायेन, नो चेन्मे नास्ति जीवितम् ॥ ५९॥ ततः सा प्रतिपद्यैवं, वर्य Jain Education Inter For Private Personal Use Only aaneiorary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy